________________
બંધ પ્રરૂપક અષ્ટમ અંકઃ સમયસાર ગાથા ૨૯૪
औन व मात्म- द्विधा २राय छ ? तो -
जीवो बंधो य तहा छिज्जंति सलक्खणेहिं णियएहिं । पण्णाछेदणएण उ छिण्णा णाणत्तमावण्णा ॥२९४॥ નિયત જ સ્વલક્ષણો થકી, જીવ બંધ તેમ છેદાય રે;
જેમ પ્રજ્ઞા-છીણીથી છિન્ન તે, નાનાત્વ પામી જાય રે... બંધન છેદન. ૨૯૪ અર્થ - જીવ અને બંધ સ્વ નિયત લક્ષણોથી એવા પ્રકારે છેદવામાં આવે છે, કે જેમ) પ્રજ્ઞા-છેદનકથી (छीथी) छिन्न थयेते नानात्वने (मन मनपाने) आपन (AUH) 201य. २८४
__ आत्मख्याति टीका केनात्मबंधौ द्विधा क्रियते ? इति चेत् -
जीवो बंधश्च तथा छियेते स्वलक्षणाभ्यां नियताभ्यां ।
प्रज्ञाछेदकेन तु छिन्नौ नानात्वमापन्नौ ॥२९४॥ __आत्मबंधयो ढेिधाकरणे कार्ये कर्तुरात्मनः करणमीमांसायां निश्चयतः स्वतो भिन्नकरणासंभवात् भगवती प्रज्ञैव छेदनात्मकं करणं । तया हि तौ छिनौ नानात्वमवश्यमेवापयेते, ततः प्रज्ञयैवात्मबंधयो द्वैिधाकरणं ।
ननु कथमात्मबंधौ चेत्यचेतकभावेनात्यंतप्रत्यासत्तेरेकीभूतौ भेदविज्ञानाभावादेकचेतकवद् व्यवह्रियमाणौ प्रज्ञया छेत्तुं शक्येते ? नियतस्वलक्षणसूक्ष्मांतःसंधिसावधानविपातनादिति बुध्येमहि । आत्मनो हि समस्तशेषद्रव्यासाधारणत्वाच्चैतन्यं स्वलक्षणं, तत्तु प्रवर्तमानं यद्यदभिव्याप्य प्रवर्तते निवर्तमानं च यद्यदुपादाय निवर्तते तत्तत्समस्तमपि सहप्रवृत्तं क्रमप्रवृत्तं वा पर्यायजातमात्मेपिलक्षणीयं तदेकलक्षणलक्ष्यत्वात, समस्तसहक्रमप्रवृत्तानंतपर्यायाविनाभावित्वाश्चैतन्यस्य चिन्मात्र एवात्मा निश्चेतव्यः इति यावत् । बंधस्य तु आत्मद्रव्यासाधारणा रागादयः स्वलक्षणं । न च रागादय आत्मद्रव्यसाधारणतां बिभ्राणाः प्रतिभासंते नित्यमेव चैतन्यचमत्कारादतिरिक्तत्वेन प्रतिभासमानत्वात् न च यावदेव समस्तस्वपर्यायव्यापि चैतन्यं प्रतिभाति तावंत एव रागादयः प्रतिभांति रागादीनंतरेणापि चैतन्यस्यात्मलाभसंभावनात् । यत्तु रागादीनां चैतन्येन सहैवोत्प्लवनं तच्चेत्यचेतकभावप्रत्यासत्तेरेव नैकद्रव्यत्वात्, चेत्यमानस्तु रागादिरात्मनः प्रदीप्यमानो घटादि प्रदीपस्य प्रदीपकतामिव चेतकतामेव प्रथयेन्न पुना रागादीनां । एवमपि तयोरत्यंतप्रत्यासत्त्या भेदसंभावनाभावादनादिस्त्येकत्वव्यामोहः स तु प्रज्ञयैव छिद्यत एव ॥२९४||
आत्मभावना -
केन - अनाप शने आत्मबंधो. - आत्मा- द्विधा क्रियते - द्विधा - विभागमा विमति राय छ ? इति चेत् -अभी पूछो तो - जीवो बंधश्च - 04 अनेक स्वलक्षणाभ्यां नियताभ्यां -नियत -श्चित वा स्वाधी तथा छिद्येते - वारे छेय छ, प्रज्ञा छेदनकेन तु छिन्नौ - Hश - छेनी - प्रश। - छीथी छिन - छायेदाते नानात्वमापन्नौ - नानात्वने - नानपाने - भिनभिनयाने आपन - प्राय छे. ।। इति गाथा आत्मभावना ॥२९४|| आत्मबंधयो द्वैिधाकरणे कार्ये - आत्मा भने बंधन। द्विधा २१ अर्यभां कर्तुरात्मनः - अवा भात्मानी करणमीमांसायां - ४२९ भीमांसामा निश्चयतः - निश्यथी स्वतो भिन्नकरणासंभवात् - स्वथी - पोताधी भिन्न २१न। असंभवन बी भगवती प्रज्ञैव - भगवती प्रश४ छेदनात्मकं करणं - छेनाम - छी०ी ३५ ४२९१ - साधन छ, तया हि तौ छिन्नौ - २९४ सुटप तनाथी - भगवती प्रशाथी छिन्न थयेदा - मामा भने बंध नानात्वमवश्यमेवापद्येते . नानात्व - नानापY - भिन्न भिनपशु अवश्यमेव प्रात थाय छ, ततः - तेथी प्रज्ञयैव .
५०७