________________
સમયસાર : આત્મખ્યાતિ एदाणि णत्थि जेसिं अज्झवसाणाणि एवमादीणि । ते असुहेण सुहेण व कम्मेण मुणी ण लिप्पंति ॥२७०॥ એ આદિ જેઓને છે જ ના રે, અધ્યવસાન બધાય;
મુનિઓ તેહ અશુભ વા શુભ વા રે, કર્મથી ના લેપાય.. અજ્ઞાની બાંધે છે. ૨૭૦ અર્થ - એમ એ આદિ અધ્યવસાનો જેઓને નથી, તે મુનિઓ અશુભ વા શુભ કર્મથી લેપાતા , नथी. २७०
आत्मख्याति टीकाएतानि न संति येषामध्यवसानान्येवमादीनि ।
तेऽशुभेन शुभेन वा कर्मणा मुनयो न लिप्यंति ॥२७०॥ एतानि किल यानि त्रिविधान्यध्यवसानानि समस्तान्यपि तानि शुभाशुभकर्मबंधनिमित्तानि स्वयमज्ञानादिरूपत्वात् । तथाहि - यदिदं हिनस्मीत्याद्यध्यवसानं तत्त्वज्ञानमयत्वेन आत्मनः सदहेतुकज्ञप्तयैकक्रियस्य रागद्वेषविपाकमयीनां हननादिक्रियाणां च विशेषाज्ञानेन विविक्तात्माऽज्ञानादस्ति तावदज्ञानं विविक्तात्माऽदर्शनादस्ति च मिथ्यादर्शनं विविक्तात्मानाचरणादस्ति चाचारित्रं । यत्पुनरेष धर्मो ज्ञायते इत्याद्यध्यवसानं तदप्यज्ञानमयत्वेन आत्मनः सदहेतुकज्ञानैकरूपस्य ज्ञेयमयानां धर्मादिरूपाणां च विशेषाज्ञानेन विविक्तात्माज्ञानाऽस्ति तावदज्ञानं विविक्तात्मादर्शनादस्ति च मिथ्यादर्शनं विविक्तात्मानाचरणादस्ति चाचारित्रं । ततो बंधनिमित्तान्येवैतानि ममस्तान्यध्यवसानानि । येषामेवैतानि न विद्यते त एव मुनिकुंजराः केचन सदहेतुकज्ञप्तयैकक्रियं सदहेतुकज्ञायकैकभावं सदहेतुकज्ञानैकरूपं च विविक्तात्मानं जानंतः सम्यक् पश्यंतोऽनुचरंतश्च स्वच्छस्वच्छंदोद्यदमंदातंज्योतिषोऽत्यंतमज्ञानादिरूपत्वाभावात् शुभेनाशुभेन वा कर्मणा खलु न लिप्येरन् ॥२७०||
आत्मभावना -
एवमादीनि एतानि अध्यवसानानि - माहि अध्यक्सानी येषां न संति - भान छन, ते मुनयः - ते भुनिमो अशुभेन शुभेन वा कर्मणा न लिप्यंति - अशुभ वा शुभ या अपाता नथी. || इति गाथा आत्मभावना ।।२७०।। एतानि किल यानि अध्यवसनानि - ५३५२ ! विविध - मारना अध्यवसानो (a) समस्तान्यपि - समस्त ५ शुभाशुभकर्मबंधनिमित्तानि -शुभ-अशुभ धनमित्तो छ, शाने बी ? स्वयम- ज्ञानादिरूपत्वात् - स्वयं - पो मशान ३५५माने बीए. तथाहि - भो!भारे - यदिदं हिनस्मीत्याद्यध्यवसानं . हु सुई' त्या अध्यक्सान, तत्तु अज्ञानमयत्वेन . ते तो मशानभयपारी - आत्मनः सदहेतुकज्ञप्तयैकक्रियस्य - समतु शति यावामा मात्माना, रागद्वेष विपाकमयीनां हननादिक्रियाणां च - अने राग-द्वेष विमयी बनना (सवा यामोना विशेषाज्ञानेन - विशेषना - तावतना शानथी - विविक्तात्माज्ञानाद् - विजित - पृथ - भिन्न सामान माननेबीच अस्ति तावद् अज्ञानं - प्रथम तो अशान छ, विविक्तात्मादर्शनादस्ति च मिथ्यादर्शनं - मने विति - पृथ५ आत्माना भनिने बी मिथ्याशन छ, विविक्तात्मानाचरणादस्ति चाचारित्रं - मने विवित - पृथ६ मात्माना अनायरने લીધે અચારિત્ર છે. यत्पुनरेष धर्मो ज्ञायते इत्याद्यध्यवसानं . पुन: धर्म वामां आवे छे त्या अध्यक्सान, तदप्यज्ञानमयत्वेन - ५ मशानभयपारीने, आत्मनः सदहेतुकज्ञानैकरूपस्य • आत्मान सद अतुशान
३५न। - ज्ञेयमयानधर्मादिरूपाणां च . अने शेयमय मा पोना विशेषाज्ञानेन - विशेषना - सतना
४४४