________________
સમયસાર : આત્મખ્યાતિ सब्वे करेइ जीवो अज्झवसाणेण तिरियणेरयिए । देवमणुये य सवं पुण्णं पावं च णेयविहं ॥२६८॥ धम्माधम्मं च तहा जीवाजीवे अलोयलोयं च । सब्वे करेइ जीवो अज्झवसाणेण अप्पाणं ॥२६९॥ यि ना२ सर्व 4. ४२ ३, अध्यक्सानथी साथ; ....દેવ-મનુષ્ય વળી સર્વ જ કરે રે, બહુવિધ પુણ્ય ને પાપ... અજ્ઞાની બાંધે છે. ૨૬૮ ધર્મ અધર્મ જીવ અજીવ તથા રે, લોક અલોક તમામ;
એ સર્વ જીવ કરે છે આત્મને રે, અધ્યવસાનથી આમ... અજ્ઞાની બાંધે છે. ૨૬૯ અર્થ - જીવ અધ્યવસાનથી તિર્યંચ - નારકી સર્વ કરે છે, દેવ - મનુષ્ય સર્વ કરે છે અને પુણ્ય - પાપ અનેકવિધ કરે છે. ૨૮
तेम४ - धर्म - अधर्म, ®q - मप, मो - els में सर्व ® अध्यक्सानथी सामान ४२ छ. २१८
આત્મખ્યાતિ ટીકા सर्वान् करोति जीवोऽध्यवसानेन तिर्यनैरयिकान् । देवमनुजांश्च सर्वान् पुण्यं पापं च नैकविधं ॥२६८॥ धर्माधर्मं च तथा जीवाजीवौ अलोकलोकं च ।
सर्वान् करोति जीवः अध्यवसानेन आत्मानं ॥२६९॥ यथायमेव क्रियाग हिंसाध्यवसानेन हिंसकं इतराध्यवसानैरितरं च आत्मात्मानं कुर्यात्, "तथा विपच्यमाननारकाध्यवसानेन नारकं, विपच्यमानतिर्यगध्यवसानेन तिर्यंचं, विपच्यमान मनुष्याध्यवसानेन पुण्यं, विपच्यमानदेवाध्यवसानेन देवं, विपच्यमानसुखादिपुण्याध्यक्सानेन पुण्यं, विपच्यमानदुःखादिपापाध्यवसानेन पापमात्मानं कुर्यात् । तथैव च ज्ञायमानधर्माध्यवसानेन धर्म, ज्ञायमानाधर्माध्यवसानेनाधर्म ज्ञायमानलोकाकाशाध्यवसानेन लोकाकाशं, ज्ञायमानालोकाकाशाध्यवसानेनालोकाकाशमात्मानं कुर्यात् ॥२६८।।२६९।। आत्मभावना -
जीवः - ® अध्यवसानेन - अध्यक्सानी तिर्यङ्नैरयिकान् सर्वान् करोति - Call - नैराशा सर्व छ, देवमनु जांश्च सर्वान् - अने विभनुशेने सर्वन (४३), पुण्यं पापं च नैकविधं - अनेन-विध -अवि५ पुश्य अने पा५ (७३), धर्माधर्म च तथा - मने धर्म-अधर्म तम जीवाजीवौ - 4 - 4 अलोकलोकं च - अने भबोर सर्वान् - (२) सर्व जीवः -७१ अध्यवसानेन - अध्यक्सानी आत्मानं करोति - मामानेछ. ।। इति गाया आत्मभावना ॥२६८||२६९।। • यथा - म अयमेव आत्मा - ४ आत्मा क्रियागर्भहिंसाध्यवसानेन हिंसकं - BABU अध्यानयी
SAS, इतराध्यवसानैरितरं च - मने तर - अध्यक्सानीथी तर - बारी आत्मानं कुर्यात् - आत्माने १३, तथा - तम विपच्यमाननारकाध्यवसानेन नारकं - विषयमान - वि५यी २४ - वि भी २४ ना२४ अध्यक्सानी ना२४, विपच्यमानतिर्यगध्यवसानेन तिर्यंचं - वि५यमान वय - अध्यक्सानथी तिर्थय, विपच्यमान-मनुष्याध्यवसानेन मनुष्यं - वि५च्यमान मनुष्य अध्यक्सानथी मनुष्य, विपच्यमानदेवाध्यवसानेन देवं - विषयमान व मध्यवसायी ३५, विपच्यमानसुखादिपुण्याध्यवसानेन पुण्यं - वि५च्यमान - विus पामी २४ सुपाहि पुश्य अध्यक्सानी पुश्य, विपच्यमानदुःखादिपापाध्यवसानेन पापं - विषयमान : अध्यवसायी
४४०