________________
નિર્જરા પ્રરૂપક ષષ્ઠ અંકઃ સમયસાર ગાથા ૨૦૪
જુઓ ! આ પ્રકારે
आभिणिसुदोहिमणकेवलं च तं होदि एक्कमेव पदं । सो एसो परमट्ठो जं लहिदुं णिब्बुदिं जादि ॥२०४॥ મતિ શ્રુત અવધિ મન કેવલો રે, પદ તે એક જ હોય જાણ |
તે આ પરમાર્થ જે પામીને રે, પામે છે નિર્વાણ... રે શાની નિર્જરા નિત્ય કરંત. ૨૦૪ अर्थ - खामिनिजोधि, श्रुत, अवधि, मनःपर्यव, देवस ते खेड ४ यह होय छे તે આ परमार्थ छे, भेने पाभीने निर्वृति (निर्वाश) प्रति भय छे. २०४
आत्मख्याति टीका
तथाहि
आभिनिबोधिक श्रुतावधिमनः पर्ययकेवलं च तद्भवत्येकमेव पदं । स एष परमार्थो यं लब्ध्वा निर्वृतिं याति ॥२०४॥
भेदा
आत्मा किल परमार्थः तत्तु ज्ञानं आत्मा च एक एव पदार्थः, ततो ज्ञानमप्येकमेव पदं, यदेतत्तु ज्ञानं नामैकं पदं स एष परमार्थः साक्षान्मोक्षोपायः I न चाभिनिबोधिकादयो इदमेकपदमिह भिंदंति किंतु तेपीदमेवैकं पदमभिनंदंति । तथाहि
यथात्र सवितुर्घनपटलावगुंठितस्य
तथाऽऽत्मनः
कर्मपटलोदयावगुंठितस्य तद्विघटनानुसारेण प्राकट्यमासादयतो ज्ञानातिशयभेदाः
न तस्य ज्ञानस्वभावं भिद्युः किंतु प्रत्युतमभिनंदेयुः ।
तद्विघटनानुसारेण प्राकट्यमासादयतः
प्रकाशनातिशयभेदाः
आत्मभावना
न तस्य प्रकाशस्वभावं भिंदंति,
ततो निरस्तसमस्तभेदमात्मस्वभावभूतं ज्ञानमेवैकमालम्ब्यं । तदालंबनादेव भवति पदप्राप्तिः, नश्यति भ्रांतिः, भवत्यात्मलाभः सिद्ध्यत्यनात्मपरिहार न कर्म मूर्छति, न रागद्वेषमोहा उत्प्लवंते, न पुनः कर्म आस्रवति, न पुनः कर्म बध्यते, प्राग्बद्धं कर्म उपभुक्तं निर्जीर्यते, कृत्स्नकर्माभावात् साक्षान्मोक्षो भवति || २०४ ||
.
थाह
-
1120811
हुआ ! था प्रहारे आभिणिसुदोहिमणकेवलं च आभिनिबोधिक श्रुतावधिमनः पर्ययकेवलं खाभिनिषोधि, श्रुत, अवधि, मन:पर्यय, डेवल तं एक्कमेव पदं होदि तद् एकमेव पदं भवति होय छे, सो एसो परमट्ठो स एषः परमार्थ ते खा परमार्थ छे, जं लहिदुं णिव्वुदिं जादि निर्वृतिं याति ने भाभीने निर्वृति निर्वाश प्रति भय छे । इति गाथा आत्मभावना आत्मा किल परमार्थ आत्मा परेंजर ! निश्चये उरीने परभार्थ छे, तत्तु ज्ञानं आत्मा च एक एव पदार्थ अने ते ज्ञान खने खात्मा खेड ४ पहार्थ छे, ततो ज्ञानमप्येकमेव पदं तेथी ज्ञान पशु खेड ४ ५६ छे, यदेतत्तु ज्ञानं नामैकं पदं खने के था 'ज्ञान' नामनुं खेड यह स एष परमार्थः साक्षान्मोक्षोपायः તે આ પરમાર્થ સાક્ષાત્ भोक्ष उपाय छे, खाखेड पहने खहीं लेहता नथी, किंतु तेपीदमेवैकं पदमभिनंदंति - हिंतु तेस्रो पक्ष ४ खेड पहने अत्मिनंहे छे. तथाहि दुख ! खा प्रहारे -
-
-
-
-
-
-
-
૨૫૫
-
च અને
ते खेड ४६
यं लब्ध्वा
यथा प्रेम, दृष्टांत छे, अत्र - त्रे सवितुर्घनपटलावगुंठितस्य
ઘનપટલથી - મેઘસમૂહથી અવગુંઠિત - ઢંકાયેલ सूर्यना - तद्विघटनानुसारेण प्राकट्यमासादयतो तेना मेघपटवना विघटन विषयवायशा अनुसारे प्राउय्य - अप पानी रहेला भेवाना प्रकाशनातिशयभेदाः - प्राशनातिशय लेहो, न तस्य प्रकाशस्वभावं भिंदंति - तेना प्रकाश स्वभावने लेहता नथी, तथा તેમ - આ દાતિક - आत्मनः कर्मपटलोदयावगुंठितस्य કર્મપટલના
-
-
-
-