________________
નિર્જરા પ્રરૂપક ષષ્ઠ અંકઃ સમયસાર ગાથા ૨૦૧-૨૦૨ सा सभ्यरि भनथी होती? तो -
परमाणुमित्तयं पि हु रायादीणं तु विजदे जस्स । णवि सो जाणदि अप्पाणयं तु सवागमधरोवि ॥२०१॥ अप्पाणमयाणंतो अणप्पयं चावि सो अयाणंतो ।
कह होदि सम्मदिट्ठी जीवाजीवो अयाणंतो ॥२०२॥ जुम्मं ॥ પરમાણુ માત્ર પણ રાગાદિનું રે, વિદ્યમાન જસ હોય, નજ જાણે તે આત્માને રે, સર્વ આગમધર તોય... રે જ્ઞાની નિર્જરા નિત્ય કરત. ૨૦૧ આત્મા ન જાણતો તે ખરે ! રે, અનાત્મા ન જાણંત,
સમ્યગુદૃષ્ટિ ક્યમ હોય તે રે, જીવાજીવ અજાણંત?... રે જ્ઞાની નિર્જરા નિત્ય કરત. ૨૦૨ અર્થ - રાગાદિનું પરમાણુમાત્ર પણ જેને વિદ્યમાન છે, તે સર્વાગમધર પણ આત્માને જ નથી જાતો અને આત્માને નહિ જાણતો તે અનાત્માને પણ નહિ જાણતો, જીવાજીવને નહિ જાણતો સમ્યગુ દૃષ્ટિ કેમ હોય છે? ૨૦૨
आत्मख्याति टीका कथं रागी न भवति सम्यग्दृष्टिरिति चेत् -
परमाणुमात्रमपि खलु रागादीनां तु विद्यते यस्य । नापि स जानात्यात्मानं तु सर्वागमधरोऽपि ॥२०१॥ आत्मानमजानन् अनात्मानमपि सोऽजानन् ।
कथं भवति सम्यग्दृष्टि र्जीवाजीवावजानन् ॥२०२॥ युग्मम् ॥ यस्य रागादीनामज्ञानमयानां भावानां लेशतोऽपि विद्यते सद्भावः भवतु स श्रुतकेवलिकल्पोऽपि तथापि ज्ञानमयभावानामभावेन न जानात्यात्मानं, यस्त्वात्मानं न जानाति सोऽनात्मानमपि न जानाति स्वरूपपररुपसत्तासत्ताभ्यामेकस्य वस्तुनो निश्चीयमानत्वात् । ततो य आत्मानात्मोनौ न स जीवाजीवौ न जानाति । यस्तु जीवाजीवौ न जानाति स सम्यग्दृष्टिरेव न भवति । ततो रागी ज्ञानाभावान्न भवति सम्यग्दृष्टिः ॥२०१।।२०२।। आत्मभावना -
कथं रागी न भवति सम्यग्दृष्टिरिति चेत् - २०ी म सभ्यमहर नयी त ? म पूछो तो - जस्स तु रायादीणं परमाणुमित्तयं पि हु विजदे - यस्य तु रागादीनां खलु परमाणुमात्रमपि विद्यते - ५ नेतो य ५३५२ ! नश्वये श ५२भाशुमात्र विद्यमान छ, सो सव्वागमधरो वि - स सर्वागमधरोऽपि - समिर छतi अप्पाणयं तु णवि - वे जाणदि . आत्मानं तु नापि जानाति - आत्माने ५० नयी radi, अप्पाणमयाणं तो अणप्पयं चावि सो अयाणंतो - आत्मानमजानन् अनात्मानमपि सोऽजानन् - मामाने न Prata अनात्माने पर न तो, जीवाजीवे अयाणंतो कह होदि सम्मदिट्ठी - जीवाजीववजानन् कथं सम्यग्दृष्टि र्भवति - 04 - अपने Ani - न तो सभ्यरि महोय छे. ।। इति गाथा आत्मभावना ॥२०१॥२०२॥ यस्य - ॐने रागाद्यज्ञानमयानां भावानां लेशतोऽपि विद्यते सद्भावः - Ruru शानभय लापोभा देशथी ५० सहाव -पोवा विधमान छ, भवतु स श्रुतकेवलिकल्पोपि (पाठां. सदृशोऽपि) लवे श्रुतala sen - बालश्रुत विवो (श्रुत वि सहेश ५१) हो, तथापि ज्ञानमयभावानामभावेन - तथापि शानभय लावोन समावेश न जानात्यात्मानं - मामाने नथी तो, यस्त्वात्मानं न जानाति - अनात्माने नथी orata
૨૩૯