________________
સંવર પ્રરૂપક પંચમ અંકઃ સમયસાર ગાથા ૧૮૪-૧૮૫ ભેદવિજ્ઞાન થકી જ શુદ્ધાત્મોપલંભ કેમ ? તો કે –
जह कणयमग्गितवियंपि कणयहावं ण तं परिचयइ । तह कम्मोदयतविदो ण जहदि णाणी उ णाणित्तं ॥१८४॥ एवं जाणइ णाणी अण्णाणी मुणदि रायमेवादं ।
अण्णाणतमोच्छण्णो आदसहावं अयाणंतो ॥१८५॥ સોનું સોનાપણું ના ત્યજે રે, જેમ અગ્નિત છતાં ય; જ્ઞાની શાનિપણું ના ત્યજે રે, કર્મોદય તમ છતાંય... રે ચેતન ! ભેદ વિજ્ઞાન આ ભાવ. ૧૮૪ એમ જાણે જ્ઞાની, રાગને રે, આત્મા જાણંતો અશ; આત્મ સ્વભાવ અજાણતો રે, અજ્ઞાનતમ આચ્છન્ન... રે ચેતન ! ભેદવિજ્ઞાન આ ભાવ. ૧૮૫
અર્થ - જેમ કનક (સોનું) અગ્નિથી તેમ છતાં તે કનક ભાવને પરિત્યજતું નથી, તેમ કર્મોદયથી તપ્ત જ્ઞાની જ્ઞાનીપણું છોડતો નથી. ૧૮૪
मेम शान से छे, (५५) अशान. - तभस्थी भक्छन्न (amal) Hशानी आत्मस्वमायने નહિ જાણતો, રાગને જ આત્મા જાણે છે. ૧૮૫
____ आत्मख्याति टीका
कथं भेदविज्ञानादेव शुद्धात्मोपलंभः ? इति चेत् -
यथा कनकमग्नितप्तमपि कनकभावं न तं परित्यजति । तथा कर्मोदयतप्तो न जहाति ज्ञानी तु ज्ञानित्वं ॥१८४॥ एवं जानाति ज्ञानी अज्ञानी जानाति रागमेवात्मानं ।
अज्ञानतमोऽवच्छन्नः आत्मस्वभावमजानन् ॥१८५॥ यतो यस्यैव यथोदितं भेदविज्ञानमस्ति स एव तत्सद्भावात् ज्ञानी सत्रेवं जानाति यथा प्रचंडपावकप्रतप्तमपि सुवर्णं न सुवर्णत्वमपोहति तथा प्रचंडकर्मविपाकोपष्टब्धमपि ज्ञानं न ज्ञानत्वमपोहति कारणसहस्रेणापि स्वभावस्यापोढुमशक्यत्वात् ।
तदपोहे तन्मात्रस्य वस्तुन एवोच्छेदात् । न चास्ति वस्तूच्छेदः सतो नाशासंभवात् । एवं जानंच्च कर्माक्रांतोऽपि न रज्यते न द्वेष्टि न मुह्यति किंतु शुद्धमात्मानमेवोपलभते यस्य तु यथोदितं भेदविज्ञानं नास्ति स तदभावादज्ञानी सन्नऽज्ञानतमसाच्छन्नतया चैतन्यचमत्कारमात्रमात्मस्वभावमजानन् रागमेवात्मानं मन्यमानो रज्यते द्वेष्टि मुह्यति च, न जातु शुद्धमात्मानमुपलभते ततो भेदविज्ञानादेव शुद्धात्मोपलंभः ।।१८४||१८५||
आत्मभावना -
कथं भेदविज्ञानादेव शुद्धात्मोपलंभः ? इति चेत् - विशनी ४ शुद्धामोपन - शुद्धात्म मनुलवावी? એમ છે પૂછો તો - यथा - हेभ कनकमग्नितप्तमपि - 3 - सोनु भनित - अग्निी तपेढुं छdi, तं कनकभावं न परित्यजति - ते नमाने परित्यतुं नथी - छोउतुं नथी, तथा - तभ कर्मोदयतप्तो ज्ञानी तु - भौध्य त - भौयथी तो शन तो निश्चये शने ज्ञानित्वं न जहाति - शानिपj छोडती नथी. ||१८४|| एवं ज्ञानी जानाति - अभ शनी छ, (५९) अज्ञानी • अशानी अज्ञानतमोऽवच्छन्नः - अशान तमस्थी अन्न - ॥७हित - आयेबी (as) आत्मस्वभावमजानन् - भाम स्वभावने न तो, रागमेवात्मानं - रागने ४ मात्मा से छ. ॥१८५|| गाथा आत्मभावना ||१८४||१८५।।
૧૩