________________
આસવ પ્રરૂપક ચતુર્થ અંકઃ સમયસાર ગાથા ૧૭૯,૧૮૦ जह पुरिसेणाहारो गहिओ परिणमइ सो अणेयविहं । मंसवसारुहिरादी भावे उयरग्गिसंजुत्तो ॥१७९॥ तह णाणिस्स दु पुवं जे बद्धा पचया बहुवियप्पं । बझंते कम्मं ते णयपरिहीणा उ ते जीवा ॥१८०॥
જેમ અનેક પ્રકાર પરિણમે રે, પુરુષ રહ્યો આહાર; भांस व रुपि माथी ३, ६२॥नि युत पार !... मानव माव. १७८ તેમ શાનિને પૂર્વ જે બાંધિયા રે, પ્રત્યય બહુ પ્રકાર;
ते४ धर्म बांधे छ - ® . ३, नय परिधान विया !... व. मा. .१८० અર્થ - જેમ પુરુષથી પ્રહાયેલો આહાર તે ઉદરાગ્નિ સાથે સંયુક્ત સતો માંસ-ચરબી-રુધિર આદિ ભાવો અનેકવિધ પણે પરિણમે છે, તેમ જ્ઞાનીને પૂર્વે જે પ્રત્યયો બદ્ધ છે, તે બહુ વિકલ્પવાળું કર્મ બાંધે छ - ते (Miधन11) ®वो तो नयपरिश४ मेवा छे. १७८-१८०
आत्मख्यातिटीका यथा पुरुषेणाहारो गृहीतः परिणमति सोऽनेकविधं । मांसवसारुधिरादीन् भावान् उदराग्निसंयुक्तः ॥१७९॥ तथा ज्ञानिनस्तु पूर्व बद्धा ये प्रत्यया बहुविकल्पं ।
बध्नति कर्म ते नयपरिहीनास्तु ते जीवा ॥१८०॥ यदा तु शुद्धनयात् परिहीणो भवति ज्ञानी तदा तस्य रागादिसद्भावात् पूर्वबद्धाः द्रव्यप्रत्ययाः स्वस्य हेतुत्वहेतुसद्भावे हेतुमद्भावस्यानिवार्यत्वात् ज्ञानावरणादिभावैः पुद्गलकर्मबंधं परिणामयंति । न चैतदप्रसिद्ध पुरुषगृहीताहारस्योदराग्निना रसरुधिरमांसादिभावैः परिणामकरणस्य दर्शनात् । ||१७९-१८०||
आत्मभावना -
यथा - हेम पुरुषेण गृहीतः आहारः - पुरुषथी हायेको २ - सो उदराग्निसंयुक्तः - 6ग्नि संयुत (Atl), मांसवसारुधिरान् भावान् अनेकविधं परिणमति - मांस, वसा - य२०ी, घिर-दो दिवो भने ३ परिसमे छ, तथा - तम ज्ञानिनस्तु - शानीने ये प्रत्यया पूर्वबद्धाः - प्रत्ययो पूर्वबाद - पूर्व बांदा , ते बध्नंति बहुविकल्पं कर्म - बहु विseयवाणु - हवाणु ip छ, ते जीवास्तु नयपरिहीनाः - मन (iधना२३) तो नयपरिशीन - नयी सर्वथा वि ॥ . || इति गाथा आत्मभावना ।।१७९।।१८०|| यदा तु - ५५ क्यारे शुद्धनयात् परिहीनो भवति ज्ञानी - शनी शुद्ध नयथा परिडीन - सर्वथति - छूटेथोडोय छ, तदा - त्यारे तस्य रागादिसद्भावात् - तेने पहिन सहमuq - वा५९॥ थी, पूर्वबद्धाः द्रव्यप्रत्ययाः - पूर्वबद्ध - पूर्व in द्रव्य प्रत्ययो ज्ञानावरणादिभावैः पुद्गलकर्मबंधं परिणामयंति - पाव भांधने शानावर मायोमे परिभाव छ. शनेबी ? स्वस्य हेतुत्वहेतुसद्भावे - स्वना - पोताना तुत्परतुन। - तु५९uनतुन समावे - Javani हेतुमद्भावस्यानिवार्यत्वात् - तुम भावना अनिवार्यपक्षाने बी. न चैतदप्रसिद्धं - अनेमा प्रसिद्ध नथी. uथी ? पुरुषगृहीताहारस्य - पुरुषथी ये आहारना उदराग्निना रसरुधिरमासादिभावैः परिणामकरणस्य दर्शनात् -6निधी - २ - ३घिर - मांस आहिलाव परिमन निधी. ॥ इति 'आत्मख्याति' आत्मभावना ||१७९।।१८०॥
૧૪૧