________________
સમયસાર : આત્મખ્યાતિ
तथी शं? -
कम्मं बद्धमबद्धं जीवे एवं तु जाण णयपक्खं । पक्खातिकतो पुण भण्णदि जो सो समयसारो ॥१४२॥ બદ્ધ અબદ્ધ કર્મ જીવમાં, એમ નવપક્ષ અવધાર રે;
५तित भए॥य है, तडी ४ समयसा२ ३... सशानथा. १४२ ગાથાર્થ - જીવમાં કર્મ બદ્ધ, અબદ્ધ એમ તો નયપક્ષ જણ ! પુનઃ પક્ષાતિક્રાંત (પક્ષથી પર) જે કહેવાય છે, તે સમયસાર છે. ૧૪૨
आत्मख्यातिटीका ततः किं -
कर्म बद्धमबद्धं जीवे एवं तु जानीहि नयपक्षं ।
पक्षातिक्रांतः पुनर्भण्यते यः स समयसारः ॥१४२॥ यः किल जीवे बद्धं कर्मेति यश्च जीवेऽबद्धं कर्मेति विकल्पः स द्वितयोपि हि नयपक्षः । य एवैनमतिक्रामति स एव सकलविकल्पातिक्रांतः स्वयं निर्विकल्पैकविज्ञानघनस्वभावो भूत्वा साक्षात्समयसारः संभवति । तत्र यस्तावजीवे बद्धं कर्मेति विकल्पयति स जीवेऽबद्धं कर्मेति एकं पक्षमतिक्रामन्नपि विकल्पमतिक्रामति । यस्तु जीवेऽबद्धं कर्मेति विकल्पयति सोपि जीवे बद्धं कर्मेत्येक पक्षमतिक्रामन्नपि न विकल्पमतिक्रामति । यः पुनर्जीवे बद्धमबद्धं च कर्मेति विकल्पयति स तु तं द्वितयमपि पक्षमनतिक्रामन्न विकल्पमतिक्रामति । ततो य एव समस्तनयपक्षमतिक्रामति स एव समस्तं विकल्पमतिक्रामति । य एव समस्तं विकल्पमतिक्रामति स एव समयसारं विंदति । यद्येवं तर्हि को नाम पक्षसंन्यासभावनां न नाटयति ? -
આત્મખ્યાતિટીકાર્થ જે ખરેખર ! જીવમાં કર્મ બદ્ધ છે અને જે જીવમાં કર્મ અબદ્ધ છે, એવો વિકલ્પ તે બન્ને ય ફુટપણે નયપક્ષ છે. જે જ એને (નય પક્ષને) અતિકામે છે, તે જ સકલ વિકલ્પથી અતિક્રાંત (પર) એવો સ્વયં નિર્વિકલ્પ એક વિજ્ઞાનઘનસ્વભાવ થઈને સાક્ષાત્ સમયસાર સંભવે છે. તેમાં -તેથી - જે જ સમસ્ત નયપક્ષને અતિક્રામે છે, તે જ સમસ્ત વિકલ્પને અતિક્રમે છે; જે જ સમસ્ત વિકલ્પને અતિક્રામે છે, તે જ સમયસારને અનુભવે છે. જે એમ છે તો વારુ, કોણ પક્ષસંન્યાસભાવના નથી નટાવતો ?
आत्मभावना -
ततः - तेथी-ते परथी शुं? जीवे - मां कर्मबद्धमबद्धं - भबद्ध - अबद्ध एवं तु - भतो नयपक्षं जानीहि - नय पक्ष PAR ! यः पुन: - पुन: पक्षातिक्रांतः भण्यते - ५क्षbिid - पक्षी ५२ अपाय छ, स समयसारः - ते समयसार छ. ।। इति गाथा आत्मभावना ||१४२।।। यः किल जीवे बद्धं कर्मेति - ४ ५३५२ ! म भबद्ध छ मेवी, यश्च जीवेऽबद्धं कर्मेति विकल्पः - मने से
म जबद्ध छ मेवो वि५, स द्वितयोपि हि नयपक्षः - तद्वितय ५९ - बन्ने य सुटप नयपक्ष य एवैनामति क्रामति -४ माने - विपने मासिकामे छ - Gधे छ, स एव - ते ४ सकलविकल्पातिक्रांतः - सस विषयी wazid - ५२ थयेतो, स्वयं निर्विकल्पैकविज्ञानघनस्वभावो भूत्वा - स्वयं - पात - सापामा५ - निवि५ मे विशानधन स्वभावी थने, पक्षांक्रांतःसमयसारःसंभवति - साक्षात् - प्रत्यक्ष प्रगट समयसार संभवे छे. तत्र - तेमा - यस्तावत् - प्रथम तो - वे बद्धं कर्मेति विकल्पयति - मां बद्ध छ म विधेछ, स - ते, जीवेऽबद्धं
.5७४