________________
સમયસાર : આત્મખ્યાતિ
એથી કરીને નિશ્ચયથી આત્મા પુદ્ગલ કર્મોનો અકર્તા સ્થિત છે -
दव्वगुणस्स य आदा ण कुणदि पुग्गलमयह्मि कम्महि । तं उभयमकुव्वंतो ताि कहं तस्स सो कत्ता ॥१०४॥ પુદ્ગલમય કર્મમાં આતમા, ન કરે દ્રવ્ય ગુણો ય રે;
Gभयत नभi, स्यम तस छोय ३?... सशानथी.. १०४ ગાથાર્થ - પુદ્ગલમય કર્મમાં આત્મા દ્રવ્ય-ગુણ નથી કરતો, (તો પછી) તેમાં તે ઉભયને નહિ કરતો તેનો તે કર્તા કેમ ? ૧૦૪
आत्मख्यातिटीका अतः स्थितः खल्वात्मा पुद्गलकर्मणामकर्ता -
द्रव्यगुणस्य चात्मा न करोति पुद्गलमये कर्मणि ।
तदुभयमकुर्वंस्तस्मिन्कथं तस्य स कर्ता ॥१०४॥ यथा खलु मृण्मये कलशकर्मणि
तथा पुद्गलमये ज्ञानावरणादौ कर्मणि मृद्रव्यमृद्गुणयोः स्वरसत एव वर्तमाने पुद्गलद्रव्यपुद्गलगुणयोः स्वरसत एव वर्तमाने द्रव्यगुणांतरसंक्रमस्य वस्तुस्थित्यैव निषिद्धत्वा - द्रव्यगुणांतरसंक्रमस्य विधातुमशक्यत्वा दात्मानमात्मगुणं वा नाधत्ते स कलशकारः । दात्मद्रव्यमात्मगुणं वात्मा न खल्वाधत्ते । द्रव्यांतरसंक्रममंतरेणा
द्रव्यांतरसंक्रममंतरेणा - न्यस्य वस्तुनः परिणामयितुमशक्यत्वात् न्यस्य वस्तुनः परिणामयितुमशक्यत्वात् तदुभयं तु तस्मिन्ननादधानो
तदुभयं तु तस्मिन्ननादधानः न तत्त्वतस्तस्य कर्ता प्रतिभाति,
कथं नु तत्त्वतस्तस्य कर्ता प्रतिभायात् । ततः स्थितः खल्वात्मा पुद्गलकर्मणामकर्ता ।।१०४||
आत्मभावना
अतः स्थितः खल्वात्मा पुद्गलकर्मणामकर्ता - मा ५२ ४ ते ५२थी निश्चये शक मात्मा पुगब आंनो मता स्थित छे. आत्मा - मात्मा पुद्गलमये कर्मणि - पुखमय मां द्रव्य गुणस्य च न करोति - द्रव्य भने सुध नयी
२ती, तस्मिन् - तेभा - पुसलमय भां तदुभयमकुर्वन् - 6मय - द्रव्य गुर -२तो - न तो स - ते मात्मा कथं तस्य कर्ता - नाम? | इति गाथा आत्मभावना ||१०४।। यथा खलु- हेभ निश्ये श ा eid छे. मुण्मये कलशकर्मणि आसानमात्सगुणं वा नाधत्ते स कलशकारः મૃદ્મય-મૃત્તિકામય કલશકર્મમાં આત્માને વા આત્મગુણને તે કલશકાર-કુંભકાર નથી આહિત કરતો, નથી મુકી દેતો. કેવું छ शर्म ? मृद्रव्यमृद्गुणयोः स्वरसतएव वर्तमाने -मृद्रव्यमा- मृत्तिद्रव्यमा भने भृगुuvi- भृत्तिsgei स्वरसथा જ આપોઆપ જ કોઈની પ્રેરણા વિના પોતાની મેળેજ વર્તમાન-વર્તી રહેલ, આવા મૃણમય કલશકર્મમાં કલશકાર मात्माने का आत्मसने शनेबी नथी भूतो ? द्रव्यगुणांतरसंक्रमस्य वस्तुस्थित्यैव निषिद्धत्वात् - द्रव्यांतर - Yeiतर संमाना वस्तुस्थितिथी निषिद्धपाने बी. अथा शु? भने माम द्रव्यांतरसंक्रममंतरेण - द्रव्यांतर संभ विना अन्यस्य वस्तुनः परिणामयितुमशक्यत्वात् । अन्य वस्तुना परिभाववाना २७५५४ाने बीयं तदुभयं तु तस्मिन्ननादधानो - मयने - मामाने - सामगुसने मां - शमा न भारत sita - Bी तोते न तत्त्वतस्तस्य कर्ता प्रतिभाति - तत्पथी तनोत्ता प्रतिभासती नथी. तथा - तेम, eid dw ellns जे. पुद्गलमयज्ञानावरणादौ कर्मणि आत्मद्रव्यमात्मगुणं वात्मा न खल्वा धत्ते - पुगलमय शानावरमा आत्मद्रव्यने वा आत्मसने आत्मा ५३५२ ! निश्चये रीनेनथी आरित
Reu विनdlinal ? द्रव्यगुणांतरसाम द्रव्यांतरसंक्रममंतरे
૬૧૪