________________
કત્તકર્મ પ્રરૂપક દ્વિતીય અંક: સમયસાર ગાથા-૯૪
शानथी 5 वी शत प्रभवे. (४) छ ? तो -
तिविहो एसुवओगो अप्पवियप्पं करेइ कोहोहं । कत्ता तस्सुवओगस्स होइ सो अत्तभावस्स ॥९४॥ 'ध' मात्म विस्य मा ६३, 6पयोग त्रिविधा मे ३;
तभात्ममा ७५योगनी, sal डोय छ त ३... मशानथी. ८४ ગાથાર્થ - ત્રિવિધ એવો, આ ઉપયોગ આત્મવિકલ્પ કરે છે કે “હું ક્રોધ છું', તે તે ઉપયોગરૂપ આત્મભાવનો કર્તા હોય છે.
आत्मख्यातिटीका कथमज्ञानात्कर्म प्रभवतीति चेत् -
त्रिविध एष उपयोग आत्मविकल्पं करोति क्रोधोहं ।
कर्ता तस्योपयोगस्य भवति स आत्मभावस्य ॥१४॥ एष खलु सामान्येनाज्ञानरूपो मिथ्यादर्शनाज्ञानाविरतिरूपस्त्रिविधः सविकारश्चैतन्यपरिणामः परात्मनोरविशेषदर्शनेनाविशेषज्ञानेनाविशेषविरत्या च समस्तं भेदमपझुत्य भाव्यभावकभावापन्नयो श्चेतनाचेतनयोः सामान्याधिकरण्येनानुभवनात् क्रोधोहमित्यात्मनो विकल्पमुत्पादयति । ततोयमात्मा क्रोधोहमिति भ्रांत्या सविकारेण चैतन्यपरिणामेन परिणमन् तस्य सविकारचैतन्यपरिणामरूपस्यात्मभावस्य कर्ता स्यात् ।
एवमेव च क्रोधपदपरिवर्तनेन मानमायालोभमोहरागद्वेषकर्मनोकर्ममनोवचनकाय श्रोत्रचक्षुघ्रोणरसनस्पर्शनसूत्राणि षोडश व्याख्येयान्यनया दिशान्यान्यप्पूह्यानि ।।९४।।
आत्मभावना -
कथमज्ञानात्कर्म प्रभवतीति चेत् - मशान थीभ प्रभवे छ - ४न्छ भने पूछो तो त्रिविध एष उपयोगः । त्रिविध - PARनी ॥ ७५यो आत्मविकल्पं करोति - आत्मविs८५ ४२ छ - क्रोधोहं - ' ध छु' (अम), स . से 6योग तस्य उपयोगस्य आत्मभावस्य - ते ७५यो३५ मामलावनो कर्ता भवति - तोय छे. ।। इति गाथा आत्मभावना ॥९४|| एष खलु - निश्चये शन मा सामान्येन अज्ञानरूपो - सामान्यथा मशान३५ मेवा मिथ्यादर्शनाज्ञानाविरतिरूपस्त्रिविधः सविकारश्चैतन्यपरिणामः - मिथ्या हशन-शान-अविति३५ त्रिविध - रनो सविधा थैतन्य - परिणाम, क्रोधोऽहमित्यात्मनो विकल्पमुत्पादयति - १५ टुं को भी मात्मानो Case 61वे छे. ने दी ? भाव्यभावक भावापन्नयोश्चेतनाचेतनयोः सामान्याधिकरण्येनानुभवनात् - माव्य-मानावापन - माव्य-भाव भावने पामेला येतन - अयेतनना सामान्य आ४ि२५५थी - अघि४२१५माथी अनुभवनने बी. वी Na ? परात्मनोरविशेषदर्शनेन अविशेषज्ञानेन अविशेषविरत्या च समस्तं भेदं अपहृत्य - ५२ अने मात्माना भविशेष - अमेह निधी, भविशेष શાનથી - અભેદ જ્ઞાનથી અને અવિશેષ અભેદ - વિરતિથી સમસ્ત ભેદને અપહૃત કરી, છુપાવી, ઓળવી દઈને આમ सामान३५ सविहार थैतन्य परिणाम होई अमात्मानो विse 61वेछ. तथा शुं? ततो - तेथी अयमात्मा क्रोधोहमिति भ्रात्यां - मामात्मा जीप मेवी तिथी सविकारेण चैतन्यपरिणामेन परिणमन् - सविर थैतन्य परिणामयी परिमती, तस्य सविकारचैतन्यपरिणामरूपस्य आत्मभावस्य कर्ता स्यात् तसविर थैतन्य परि॥३५ આત્મભાવનો કર્તા હોય. ' एवमेव च । भने म ४ क्रोधपदपरिवर्तनेन - ही पहन परिवर्तनधी, बलवीने, मानमायालोभमोहरागद्वेष कर्मनोकर्ममनोवचनकायश्रोत्रचक्षुर्घाणरसनस्पर्शनसूत्राणि षोडश व्याख्येयानि - भान, माया, होम, मोड, २, द्वेष,
भ-भ, मनी-वयन-814, श्रोत्र-य-प्रास-रसन-स्पर्शन मेसोग सूत्री व्याघ्या ४२वा योग्य छ, अनया दिशा अन्यानि अपि उह्यानि - Eu प्रभारी अन्य ५ ६ - र्थिता योग्य छ. ।। इति 'आत्मख्याति' आत्मभावना ||९४||
૫૭૧