________________
સમયસાર : આત્મખ્યાતિ
મિથ્યાદર્શનાદિ ચૈતન્ય પરિણામનો વિકાર ક્યાંથી ? તો કે -
उवओगस्स अणाई परिणामा तिण्णि मोहजुत्तस्स । मिच्छत्तं अण्णाणं अविरदिभावो य णायब्बो ॥८९॥ ઉપયોગના મોહ સંયુક્તના, ત્રણ અનાદિ પરિણામ રે;
मिथ्यात्व मशान ने विति, मा. वो माम ३... मशानथी. ८८ ગાથાર્થ - મોહયુક્ત એવા ઉપયોગના અનાદિ ત્રય પરિણામો છે, અને તે મિથ્યાત્વ, અજ્ઞાન અને અવિરતિભાવ જણવો.
आत्मख्यातिटीका मिथ्यादर्शनादिश्चैतन्यपरिणामस्य विकारः कुत इति चेत्
उपयोगस्यानादयः परिणामास्त्रयो मोहयुक्तस्य ।
मिथ्यात्वमज्ञानमविरतिभावश्च ज्ञातव्यः ॥८९॥ उपयोगस्य हि स्वरसत एव समस्तवस्तुस्वभावभूतस्यरूपपरिणामसमर्थत्वे सत्य - नादिवस्त्वंतरभूतमोहयुक्तत्वा - मिथ्यादर्शनमज्ञानमविरतिरिति त्रिविधः परिणामविकारः । स तु तस्य स्फटिकस्वच्छताया इव परतोपि प्रभवन् दृष्टः ।
तथोपयोगस्या -
यथा हि स्फटिकस्वच्छतायाः स्वरूपपरिणामसमर्थत्वे सति कदाचिन्नीलहरितपीत - तमालकदलीकांचनपात्रोपाश्रययुक्तत्वा नीलो हरितः पीत इति त्रिविधः परिणामविकारो दृष्टः ।
नादिमिथ्यादर्शनाज्ञानानाविरतिस्वभाव - वस्त्वंतरभूतमोहयुक्तत्वा - न्मिथ्यादर्शनमज्ञानमविरतिरिति त्रिविधः परिणामविकारो दृष्टव्यः ||८९||
आत्मभावना -
मिथ्यादर्शनादिश्चैतन्यपरिणामस्य विकारः कुतः - मिथ्याशन यतन्यपरिमन वि iथी ? इति चेत् - मेमने पूछो तो - उपयोगस्य मोहयुक्तस्य - 6पयोगना - भोयुत अवाना अनादयः त्रयः परिणामाः - साहित्र ४ परिक्षामो छ. या ? मिथ्यात्वमज्ञानमविरतिभावश्च ज्ञातव्यः - मिथ्यात्व मशान भने वितिभावो . ||८९|| इति गाथा आत्मभावना ।। उपयोगस्य हि - 6५योगनी निश्चये शन सुट५२. मिथ्यादर्शनमज्ञानमविरतिरिति त्रिविधः परिणामविकारः - मिथ्याशन - शान - अविल सेवा त्रिवि५ - ११ १२नो परिमावि.२ छ. शाने बी ? अनादिवस्त्वंतरभूतमोहयुक्तत्वात् - અનાદિ વસ્તૃતરભૂત - આત્માથી અન્ય - ભિન્ન વસ્તુરૂપ મોહના યુક્તપણાને લીધે - સંયોગિપણાને લીધે. तो शुं वस्तु५३५ परिणाम नयी ? छे, (२९) स्वरसत एव - स्वरसथी ४ - मापोमा५४ - पोतानी भने °४ - माडी आडी ४ - नैसर्गि - प्रवाधी४ समस्तवस्तुस्वभावभूत - समस्त स्तुनु स्वभावभूत अg स्वरूपपरिणामसमर्थत्वे सति - १३५. परिणाममुं समर्थप सते - होता ७di, म मन पस्त्वंतरभूत मोडन युतपाने बी तेवो. विविध परिणाम विरोय छे. ते ५२त: - ५२ थी 3 संभवे ? स तु तस्य परतोपि प्रभवन् दृष्ट: - ते परिवाभाविक तो तेनो - 64यसनी परत५५ - ५२ थी पक्ष प्रभवती - प्रसव - ४न्म पामतो छ
૫૫૦