________________
સમયસાર : આત્મખ્યાતિ
तथा
यथा पथि प्रस्थितं कंचित्सार्थं मुष्यमाणमवलोक्य तास्थ्यात्तदुपचारेण मुष्यत एष पन्था इति व्यवहारिणां व्यपदेशेपि न निश्चयतो विशिष्टाकाशदेशलक्षणः कश्चिदपि पंथा मुष्येत ।
जीवे बंधपर्यायेणावस्थित - कर्मणो नोकर्मणो वा वर्णमुत्प्रेक्ष्य तास्थ्यात्तदुपचारेण जीवस्यैष वर्ण इति व्यवहारतोर्हदेवानां प्रज्ञापनेपि न निश्चयतो नित्यमेवामूर्तस्वभावस्यो - पयोगगुणाधिकस्य जीवस्य कश्चिदपि वर्णोऽस्ति ।
एवं गंधरसस्पर्शरूपशरीरसंस्थानसंहननरागद्वेषमोहप्रत्ययकर्मनोकर्म वर्गवर्गणास्पर्द्धकाध्यात्मस्थानानुभागस्थानयोगस्थानबंधस्थानोदयस्थानमार्गणास्थानस्थितिबंधस्थानसंक्लेशस्थानविशुद्धिस्थान संयमलब्धिस्थानजीवस्थानगुणस्थानान्यपि व्यवहारतोहद्दवानां प्रज्ञापनेपि निश्चयतो नित्यमेवामूर्तस्वभावस्योपयोगगुणेनाधिकस्य जीवस्य सर्वाण्यपि न संति तादात्म्यलक्षणसंबंधाभावात् ॥५८-५९-६०।।
આત્મખ્યાતિ ટીકાર્થ
જેમ જેમ પથે પ્રસ્થિત કોઈ સાર્થને લૂંટાતો અવલોકીને તાથ્યથી તેના ઉપચારથી “આ પંથ લૂંટાય છે' એમ વ્યવહારીઓનો વ્યપદેશ છતાં, નિશ્ચયથી વિશિષ્ટ આકાશ દેશ લક્ષણ કોઈ પણ પંથ લૂંટાય નહિ :
તેમ જીવમાં બંધપર્યાયથી અવસ્થિત કર્મનો-નોકર્મનો વર્ણ ઉોલીને તાથ્યથી (ત્યાં સ્થિતપણાને લીધે) તેના ઉપચારથી 'नो भए એમ વ્યવહારથી અહંદવોનું પ્રજ્ઞાપન છતાં, નિશ્ચયથી-નિત્યમેવ
અમૂર્તસ્વભાવી ઉપયોગગુણાદિ જીવનો કોઈ પણ વર્ણ છે નહિ.
यथा - म पथि प्रस्थितं - पथमा - भाभा प्रस्थित - RAM N २४ कंचित्सार्थं मुष्यमाणमवलोक्य - 35 सार्थन Vasो अवलोकन, तात्स्थ्यात्तदुपचारेण - तास्थ्यधी - त्यां पंचमां स्थिति पापाने बी तपसारथी - इंटndi सार्थना ७५यारथी मुष्यत एष पन्थाः . 'भा पंथ दूंटाय छ', इति व्यवहारिणां व्यपदेशेपि - म यारीमानो व्यपदेश - निर्देश - 5थन मार छतi, न निश्चयतो विशिष्टाकाशदेशलक्षणः कश्चिदपि पंथा मुष्येत - નિશ્ચયથી (તો) વિશિષ્ટ આકાશદેશ લક્ષણ છે જેનું એવો કોઈ પણ પંથ-માર્ગ લૂંટાય નહિ. तथा - तेभ जीवे - ®i बंधपर्यायेणावस्थितकर्मणो नोकर्मणो वर्णमुरेक्ष्य - ६५ पायथा अवस्थित भनी नभनी वर्ग उत्प्रेक्षीने, तात्स्थ्यात्तदुपचारेण - तत्स्थ्यथा - त्यां मां स्थिति वापराने बीतपयारथी - भनोभन 6५यारथी जीवस्यैष वर्ण - 'नो भव', इति व्यवहारतोर्हद्देवानां प्रज्ञापनेपि - म व्यवहारथी मई हवान प्रशापन छti, नित्यमेवामूर्तस्वभावस्य उपयोगगुणाधिकस्य जीवस्य - नित्यमेव अभूतस्वभावी योग गुथी माघ मे नो निश्चयतो - यथी न कश्चिदपि वर्णोऽस्ति - ५ व छन8. एवं - मेम -
मे रे गंधरस... जीवस्थानगुणस्थानान्यपि - गंध-२स... स्थान-स्थान ५१, व्यवहारतो - व्यवहारथी अर्हदेवानां प्रज्ञापन - मई वोन प्रशासन ७i, सर्वाण्यपि - सर्वय, नित्यमेवामूर्त स्वभावस्य उपयोग गुणेनाधिकस्य जीवस्य - नित्यमेव अभूतस्वभावी उपयोग गुलथी मा मेवा ना निश्चयतः - निश्चयची न संति -छे नट, शाने बी ? तादात्म्यलक्षणसंबंधाभावात् - तात्म्य - तात्म५९॥ ३५ संबधना भावनेबी - नहाने बी. ।। इति 'आत्मख्याति' आत्मभावना ||
૪૧૬