________________
સમયસાર : આત્મખ્યાતિ
द्रव्यांतरारब्धशरीरसंस्थानेनैवंसंस्थान इति निर्देष्टुमशक्यत्वात् नियतस्वभावेनानियत संस्थानानंतशरीरवर्तित्वात् संस्थाननामकर्मविपाकस्य पुद्गलेषु निर्दिश्यमानत्वात् प्रतिविशिष्टसंस्थानपरिणतसमस्त वस्तुतत्त्वसंवलितसहजसंवेदनशक्तित्वेपि स्वयमखिललोकसंवलनशून्योपजायमाननिर्मलानुभूतितयात्यंतमसंस्थानत्वाच्चानिर्दिष्टसंस्थानः । __षद्रव्यात्मकलोकाद्
ज्ञेयाद्वयक्तादन्यत्वात्
कषायचक्राद्भावकाद् व्यक्तादन्यत्वाच्चित्सामान्यनिमग्नसमस्तव्यक्तित्वात् क्षणिकव्यक्तिमात्राभावात् व्यक्ताव्यक्तविमिश्रप्रतिभासेपि व्यक्तास्पर्शत्वात् स्वयमेव हि प्राहिरंतः स्फुटमनुभूयमानत्वेपि व्यक्तोपेक्षणेन प्रद्योतमानत्वाचाव्यक्तः ।
रसरूपगंधस्पर्शशब्दसंस्थानव्यक्तत्वाभावेपि स्वसंवेदनबलेन नित्यमात्मप्रत्यक्षत्वे सत्यनुमेयमात्रत्वाभावादलिंगग्रहणः ।
समस्तविप्रतिपत्तिप्रमाथिना विवेचकजनसमर्पितसर्वस्वेन सकलमपि लोकालोकं कवलीकृत्यात्यंतसौहित्यमंथरेणेव सकलकालमेव मनागप्यविचलितानन्यसाधारणतया स्वभावभूतेन स्वयमनुभूयमानचेतनागुणेन नित्यमेवांतःप्रकाशमानत्वात् चेतनागुणश्च स खलु भगवानमलालोक इहैकष्टंकोत्कीर्ण प्रत्यग्ज्योतिर्जीवः ॥४९॥
आत्मभावना -
यद्येवं तर्हि - मेम छ तो, किं लक्षणोसावेकष्टकोत्कीर्ण परमार्थजीव इति पृष्टः प्राह -वोडी ५२भाई व शुं बक्षसवानो छ म पूछपामा मातi प्रस्छ - जीवं - ®पने अरसं अरूपं अगंधं अव्यक्तं चेतनागुणं अशब्दं अलिंगग्रहणं अनिर्दिष्टसंस्थानं - अरस, ७३५, अगंध, अव्यात, येतना मुशवाणो, अश६, भबिग , भनि संस्थान मेवी जानीहि - Ha ! ॥ इति गाथा आत्मभावना ॥४९।। यः खलु . ५२५२ ! निश्चयेशन - १. अरसः - अरस छ. शाने बी ? (१) अविद्यमानरस - गुणत्वात् - અવિદ્યમાન રસગુલપણાને લીધે, રસગુણના અવિદ્યમાનપણાને લીધે - નહિ હોવાપણાને લીધે, એમ શાથી ? पुद्गलद्रव्याद् अन्यत्त्वेन - पुगबद्रव्यथा अन्यथा जरीने. (२) स्वयं अरसगुणत्वात् - स्वयं-पोत सरसगुपक्षाने बी - पोते. रसगुल नल वापराने बीय, शाथी ? पुद्गलद्रव्यगुणेभ्यो भिन्नत्वेन - पुल द्रव्य गुsuथा मिनपामेशन, (3) द्रव्येद्रियावष्टंभेनारसनात् - द्रव्येंद्रियना अष्टमयी - सोयथी - आधारथी सरसनने बी - २सनना - २स देवापानी अभावनेबी, भ प शाथी ? परमार्थतः पुद्गलद्रव्यस्वामित्वाभावात् । ५२माधी-तत्पथी-निश्चयथा पुगबद्रव्यना स्वाभिमान अभावथी, (४) भावेंद्रियावलंबेन अरसनात् - माद्रियना सवयी अरसनने बीधे - २सनना - २स देवापान अमापने बीय, शाथी ? स्वभावतः क्षायोपशमिकभावाभावात् - स्वावधी क्षयोपशमलावोना अलावधी, (५) केवलरसवेदनापरिणामापन्नत्वेन अरसनात् - 34-मात्र रसवेन પરિણામપત્રાણાએ કરી - રસવેદના પરિણામના પ્રાપ્તપણાએ કરીને - અરસનને લીધે – રસનના - રસ લેવાપણાના अमापनेबीच य २० थी? सकलसाधारणैकसंवेदनपरिणामस्वभावत्वात् - सब साधा२१ - सर्व साधार भेवा संवहन परिणाम - स्वामी , (G) भने रसपरिच्छेदपरिणतत्वेपि - २स परिच्छे परित५i पक्ष - २सना परिशानना परिणाम प्रापमा पक्ष - स्वयं रसरूपेणापरिणमनात् च - स्वयं - पो रस३पे अपरिमनने बीधे - नर परिभवानेबी, भ प य २९ यी? सकलज्ञेयज्ञायकतादास्यस्य निषेधात् - सब शेय अने શાયકના તાદાભ્યના-નંદાત્મકપણાના નિષેધ થકી, એમ ઉક્ત ષટુ કારણને લીધે અરસ છે, २. तथा - तथा अरूपः - ३५, 3. अगंधः - भगंध, ४. अस्पर्श - मस्पर्श छ, (भा प्रत्ये ना पट २९नी भावना રસને સ્થાને રૂપ-ગંધ-સ્પર્શ મૂકીને ઉક્ત પ્રકારે કરી લેવી), તથા - ५. अशब्दः - अश६ छ. शाने बी ? (१) अविद्यमानशब्दपर्यायत्वात् - अविद्यमान श०६ पर्यायपक्षानेबी - श६ पर्यायन अविधभानपणाने बी - न वापानबी, माथी ? पुद्गलद्रव्याद् अन्यत्वेन - Yराब द्रव्यथा अन्ययामेरीने. (२) स्वयं अशब्दपर्यायत्वात् - स्वयं - पो अपर्यायाने बी0 - पो शब्द पर्याय नम टोपापाने बीच, राधी ? पुद्गलद्रव्यपर्यायेभ्यो भिन्नत्वेन - पुलद्रव्यन पर्यायाथी मनपा शन, (3)
૩૮૨