________________
સમયસાર : આત્મખ્યાતિ
હવે શેયભાવનો વિવેક પ્રકાર કહે છે -
णत्थि मम धम्मआदी बुज्झदि उवओग एव अहमिक्को । तं धम्मणिम्ममत्तं समयस्स वियाणया बिंति ॥३७॥ નથી મુજ ધર્માદિ – જણાય છે રે, ઉપયોગ જ હું એક;
त धर्म भत्व ४३ ३, समय विशाय छे... ३ मात्मन् ! वो समयसार. ३७ ગાથાર્થ : ધર્મ આદિ મ્હારો છે નહિ, ઉપયોગ જ જણાય છે, હું એક છું, તેને ધર્મનિર્મમત્વ સમયના વિજ્ઞાયકો વિશેષ જાણકારો કહે છે. ૩૭
आत्मख्याति टीका अथ ज्ञेयभावविवेकप्रकारमाह -
नास्ति मम धर्मादिर्बुध्यते उपयोग एवाहमेकः ।
तं धर्मनिर्ममत्वं समयस्य विज्ञायका विदंति ॥३७॥ अमूनि हि धर्माधर्माकाशकालपुद्गलजीवांतराणि स्वरसविज्जूंभितानिवारितप्रसरविश्वघस्मरप्रचंडचिन्मात्रशक्तिकवलिततयात्यंतमंतर्मग्नानीवात्मनि प्रकाशमानानि टंकोत्कीर्णेकज्ञायकस्वभावत्वेन तत्त्वतोंतस्तत्त्वस्य तदतिरिक्तस्वभावतया तत्त्वतो बहिस्तत्त्वरूपतां परित्यक्तुमशक्यत्वान नाम मम संति । किं चैतत् - स्वयमेव नित्यमेवोपयुक्तस्तत्त्वत एव एकमनाकुलमात्मानं कलयन् भगवानात्मैवावबुध्यते ।
यत्किलाहं खल्वेकः ततः संवेद्यसंवेदकभावमात्रोपजातेतरेतरसंवलनेपि परिस्फुटस्वादमानस्वभावभेदतया धर्माधर्माकाशकालपुद्गलजीवांतराणि प्रति निर्ममत्वोस्मि । सर्वदैवात्मैकत्वगतत्वेन समयस्यैवमेव स्थितत्वात्, इतीत्थं ज्ञेयभावविवेको भूतः ॥३७।।
आत्मभावना -
अथ ज्ञेयभावविवेकप्रकारमाह - ४वे शेयभावना विवेsो छ - नास्ति मम धर्मादि - धर्म मान्छे नई, बुध्यते उपयोग एव -७५योग 8 gun छ, अहमेकः - मे , तं धर्मनिर्ममत्वं -तने भनिर्भमत्व समयस्य विज्ञायका विदंति - समयमा विशयी विशेष 11 PM छ. ।। इति गाथा आत्मभावना ।।३७।। अमूनि हि धर्माधर्माकाशकालपुद्गलजीवांतराणि न नाम मम संति . मा सुट धर्म-अधर्म- श-ब-पुदगल-®ial प२५२ ! भार छ न.
माह ? अन्तर्मग्नानीवात्मनि प्रकाशमानानि - तो संतान - हरमा र छोय म मामाभi प्राशमान - अभ शाथी ? चिन्मात्रशक्तिकवलिततया - यिन्मात्र शस्तिथी पक्षिततामे शन - जीसी 30 गया५॥ शन.वी छ । यिन्मात्र शक्ति ? स्वरसविज्जूंभितानिवारितप्रसरविश्वघस्मरप्रचंड - स्वरसथी विमित - Geeसत (तमेव) भनिवारित प्रसरवाणी - इलावावाणी (मत भेव) विश्व यस्मर' - विश्वासी - विश्वने पाती मेवी प्रयं3. આમ આવી પ્રચંડ ચિત્ શક્તિથી આત્મામાં જાણે અંતર્મગ્ન હોય એમ પ્રકાશમાન છતાં આ ધર્માદિ મહારા કેમ છે ना ? तत्त्वतोंतस्तत्त्वस्य तदतिरिक्त-स्वभावतया तत्त्वतो वहिस्तत्त्वरूपतां परित्यक्तुमशक्यत्वात् - तत्पथी संतस्तत्वनी તેનાથી અતિરિક્ત-ભિન્ન સ્વભાવતાએ કરીને બહિસૂતત્ત્વરૂપતા પરિત્યજવાનું અશક્યપણું છે માટે. એમ શાથી ? टंकोत्कीर्णेकज्ञायकस्वभावत्वेन -टोलीय स्खलापारीने. त्यारे माछ शुं? ५ माछभगवान् आत्मैव अवबुध्यते - भगवान भात्मा ४ सोधाय छ, सव' - वस्तुमाथी भोपाय छ - ४॥य छ, अनुभवाय छे. वो छ मा मात्मा ? स्वयमेव नित्यमेवोपुक्तः - स्वयमेव नित्यमेव.७५भुत - उपयोग युत
૩૨૪