________________
પૂર્વરંગઃ સમયસાર ગાથા-૩૬ - હવે અનુભૂતિનો પરભાવ વિવેક કેવી રીતે થયો? એમ આશંકીને ભાવક ભાવનો વિવેક પ્રકાર हेछ
णत्थि मम कोवि मोहो बुज्झदि उवओग एव अहमिक्को । तं मोहणिम्ममत्तं समयस्स वियाणया विति ॥३६॥ નર્થી ભુજ મોહ કો, જણાય છે રે, ઉપયોગ જ હું એક;
ते भो नभमत्व. ४ ३, समय विशाय छे... ३ मात्मन् ! हो समयसार. 39 ગાથાર્થ ઃ મહારો કોઈ પણ મોહ છે નહિ, ઉપયોગ જ બૂઝાય જણાય) છે, હું એક છું, તેને મોહ નિર્મમત્વ સમયના વિજ્ઞાયકો જાણે છે. ૩૬
- आत्मख्याति टीका अथ कथमनुभूतेः परभावविवेको भूत इत्याशंक्य भावकभावविवेकप्रकारमाह -
नास्ति मम कोपि मोहो बुध्यते उपयोग एवाहमेकः ।
तं मोहनिर्ममत्वं समयस्य विज्ञायकाः विदंति ॥३६॥ इह खलु फलदानसमर्थताय प्रादुर्भूय भावकेन सता पुद्गलद्रव्येणाभिनिवर्त्यमान - ष्ट्रकोत्कीर्णेकज्ञायकस्वभावभावस्य परमार्थतः परभावेन भावयितुमशक्यत्वात् कतमोपि न नाम मम मोहोस्ति । किंचैतन् -
स्वयमेव च विश्वप्रकाशचंचुरविकस्वरानवरतप्रतापसंपदा चिच्छक्तिमात्रेण स्वभावभावेन भगवानात्मैवावबुध्यते । यत्किलाहं खल्वेकः ततः समस्तद्रव्याणां परस्परसाधारणावगाहस्य निवारयितुमशक्यत्वा - न्मज्जितावस्थायामपि दधिखंडावस्थायामिव परिस्फुटस्वदमानस्वादभेदतया
मोहं प्रति निर्ममत्वोस्मि । सर्वदैवात्मैकत्वगतत्वेन समयस्यैवमेव स्थितत्वात् ।
इतीत्थं भावकभावधिवेको भूतः ।।३६।। आत्मभावना -
अथ कथमनुभूतेः परभावविवेको भूतः इत्याशङ्कय भावकभावविवेकप्रकारमाह - वे अनुभूतिनी ५२भाव विधवा मारे थयो ? म मान्ने भावना विनो छ - नास्ति मम कोपि मोहो - ५ भोर छ नई, बुध्यते - उपयोग एव अहमेकः - 6पयोग ४४ाय छ, छु. तं मोहनिर्ममत्वं - तने भोनिमत्व - भोनु निर्भमत्व ने छ वो समयस्य विज्ञायका विदंति - सभयना विशय छे. ॥ इति गाथा आत्मभावना ॥३६|| इह खलु - मा, निश्वये रीने ५३५२ ! कृतमोपि न नाम मम मोहोस्ति - 158 रनो ५ वारी भोर छ ना. अनाथी नी५४ छ भाभो ? पुद्गलद्रव्येणाभिनिर्वय॑मानः - पुगबद्रव्यथा ममिनियमान - ममि' - बधी बायी नियमान - AM - 64914153.34 भोथी वरीa? फलदानसमर्थया प्रादुर्भूय भावकेन सता - बिहान समर्थतामेशन प्रादुर्भूत 45 - 2 था - लव ४२॥२ - 6491वनार सता - होतi मेवाथी. वो ॥ भो ॥ भाटे श्री नथी ? टंकोत्कीर्णैकज्ञायकस्वभावभावस्य परमार्थतः परभावेन
૩૧૩