________________
પર્વગઃ સમયસાર ગાથા-૨૦,૨૧,૨૨
पारु, मतियुद्ध भ लक्षाय ? -
अहमेदं एवंमहं अहमेदस्सेव होमि मम एदं । अण्णं जं परदव्वं सचित्ताचित्तमिस्सं वा ॥२०॥ आसि मम पुबमंदं अहमेदं चावि पुबकालहिए । होहिदि पुणोवि मज्झं अहमेदं चावि होस्सामि ॥२१॥ एयं तु असंभूदं आदवियप्पं करेदि संमूढो । भूदत्थं जाणंतो ण करेदि दु तं असंमूढो ॥२२॥ हुं 20, , ई मेडनो ३, छोय छ हाई वणी मेड; સચિત્ત અચિત્ત ને મિશ્ર વળી રે, અન્ય પરદ્રવ્ય જેહ... રે આત્મન ! વંદો
સમયસાર ૨૦ હતું હારું આ પૂર્વમાં રે, હું આ હતો પૂર્વેય; હોશે પુનઃ પણ માહરૂં રે, હોઈશ હું પણ એય... રે આત્મન્ ! વંદો સમસાર ૨૧ અસભૂત આત્મવિકલ્પ એ રે, કરતો જીવ સંમૂઢ,
ભૂતાર્થ જાણતો ના કરે રે, તેહ તો અસંમૂઢ... રે આત્મન્ ! ૨૨ ગાથાર્થ : સચિત્ત, અચિત્ત વા મિશ્ર (સચિત્તાચિત્ત) એવું અન્ય જે પરદ્રવ્ય તે આ હું છું, આ હું છે, હું આનો જ હોઉં છું, આ હારું છે, આ પૂર્વે મ્હારૂં હતું, હું પણ આ પૂર્વ કાળે હતો, આ પુનઃ પણ મ્હારૂં હશે અને હું પણ આ હોઈશ, - આ અસલૂત આત્મવિકલ્પ સમૂઢ કરે છે, પણ ભૂતાર્થને भरातो संभूट तो नथी. २०-२१-२२ ।
आत्मख्याति टीका ननु कथमयमप्रतिबुद्धो लक्ष्येत -
अहमेतदेहतदहं अहमेतस्यास्मि ममैतत् । अन्यद्यत्परद्रव्यं सचित्ताचित्तमिश्रं वा ॥२०॥ आसीन्मम पूर्वमेतद् अहमिदं चापि पूर्वकाले । भविष्यति पुनरपि मम अहमिदं चैव पुनर्भविष्यामि ॥२१॥ एतत्त्वसद्भूतमात्मविकल्पं करोति संमूढः ।
भूतार्थं जानन करोति तु तमसंमूढः ॥२२॥ आत्मभावना -
ननु कथमयमप्रतिबुद्धो लक्ष्येत - पास, प्रतियुद्ध - प्रतिबोधन पायो माय? म य ? अन्यद् यत् परद्रव्यं सचित्ताचितमिश्रं वा - सयित अयित्त मिश्र - सयित्तचित्त वु अन्य ५२द्रव्य, अहमेतदेतदहं -हुँ, , अहमेतस्यास्मि एतन् मन -अनो, भाई पूर्व एतद् मम आसीत् अहं चापि इदं पूर्वकाले - पूर्व भातुं अनेई ५० पूर्वाणे तो, पुनरपि मम भविष्यति अहं चैव इदं पुनर्भविष्यामि - () पुनः ५२ ३ ४शे भने ४ ॥ पुन: बोश, एतत्त्वसद्भूतामात्मविकल्पं संमूढः करोति - ४ असहभूत आत्मविय संभू ४३ छ, भूतार्थं जानन् असंमूढः तु न करोति - ५ भूतार्थने तो संभू तोते नथी ४२तो. || इति गाथा आत्मभावना ||२०||२१||२२|| यथाग्निरिंधनमस्ति इंधनमग्निरस्ति - भ दृष्टांत-अग्नि धन-त छ, धन अग्नि छ, अग्नेरिंधनमस्ति
-
२३५