________________
સમયસાર : આત્મખ્યાતિ
વ્યવહારનું પ્રતિપાદકપણું કેવી રીતે ? તો કે
जो हि सुए हिगच्छइ अप्पाणमिणं तु केवलं सुद्धं तं सुयकेवलिमिसिणो भणति लोयप्पईवयरा ॥९॥ जो सुयणाणं सव्वं जाणइ सुयकेवलिं तमाहुजिणा । णाणं अप्पा सव्वं जह्मा सुयकेवली तया ॥१०॥ કેવલ શુદ્ધ આ આત્મને રે, શ્રુતથી જાણે જેહ; सोऽग्रहीपर ऋषिवरा रे, उहे श्रुतदेवसि तेह... २. खात्मन् । ८. કહે જિન ‘તે શ્રુતકેવલિ રે, જાણે જે સર્વ શ્રુત જ્ઞાન; ज्ञान सर्व छे खातमा रे, तेथी 'श्रुतवसि' नाम भए। २. आत्मन् ! वंही समयसार ! १०.
ગાથાર્થ : જે શ્રુતથી નિશ્ચયે કરીને આ કેવલ શુદ્ધ એવો આત્માને જાણે છે, તેને લોક પ્રદીપકર ऋषियो 'श्रुतवसि' हे छे. ४ श्रुतज्ञान सर्वने भएरो छे, तेने भिनो 'श्रुतवसि' हे छे, अर જ્ઞાન સર્વ આત્મા છે, તેથી તે શ્રુતકેવલી છે. ૯, ૧૦
आत्मख्याति टीका
कथं व्यवहारस्य प्रतिपादकत्वमिति चेत् -
यो हि श्रुतेनाभिगच्छति आत्मानमिमं तु केवलं शुद्धम् । तं श्रुतकेवलिनमृषयो भांति लोकप्रदीपकराः ॥ ९ ॥
यः श्रुतज्ञानं सर्वं जानाति श्रुतकेवलिनं तमाहुर्जिनाः । ज्ञानमात्मा सर्वं यस्माच्छ्रुतकेवली तस्मात् ॥१०॥
यः श्रुतेन केवलं शुद्धमात्मानं जानाति स श्रुतकेवलीति तावत् परमार्थो यः श्रुतज्ञानं सर्वं जानाति स श्रुतकेवलीति तु व्यवहारः ।
तदत्र सर्वमेव तावत् ज्ञानं निरूप्यमाणं किमात्मा किमनात्मा ? न तावदनात्मा समस्तस्याप्यनात्मन श्वेतनेतरपदार्थपंचतयस्य ज्ञानतादात्म्यनुपपत्तेः ।
ततो गत्यंतराभावात् ज्ञानमात्मेत्यायात्यतः श्रुतज्ञानमप्यात्मैव स्यात् ।
एवं सति य आत्मानं जानाति स श्रुतकेवलीत्यायाति, स तु परमार्थ एव ।
एवं ज्ञानज्ञानिनौ भेदेन व्यपदिश्यता व्यवहारेणापि परमार्थमात्रमेव प्रतिपद्यते न किंचिदप्यतिरिक्तं ।
अथ च यः श्रुतेन केवलं शुद्धात्मानं जानाति स श्रुतकेवलीति
परमार्थस्य प्रतिपादयितुमशक्यत्वात्
यः श्रुतज्ञानं सर्वं जानाति स श्रुतकेवलीति व्यवहारः परमार्थप्रतिपादकत्वेनात्मानं प्रतिष्ठापयति ||९||१०||
શ્રુત તે શ્રુતકેવલી,
એમ પ્રથમ તો પરમાર્થ છે,
આત્મખ્યાતિ ટીકાર્થ
વડે કરીને કેવલ શુદ્ધ આત્માને જાણે છે,
૧૧૦
જે શ્રુતજ્ઞાન સર્વને જાણે છે, તે શ્રુતકેવલી,
એમ વ્યવહાર છે.