________________
સમયસાર : આત્મખ્યાતિ તેમાં પ્રથમ સમય જ કહેવામાં આવે છે – जीवो चरित्तदंसणणाणट्ठिउ तं हि ससमयं जाण । पुग्गलकम्मपदेसट्टियं च तं जाण परसमयं ॥२॥
यरित्र-शन-शान स्थिती ३, ®. स्वसमय !
પુદ્ગલ કર્મ પ્રદેશ સ્થિતો રે, તે પરસમય જ જાણ!... રે આત્મન્ ! વંદો સમયસાર थार्थ : यरित्र-दर्शन-शान स्थित 4४ स्वसमय Reu ! .. અને પુદ્ગલ કર્મપ્રદેશ સ્થિત તે (જીવ) પરસમય જાણ ! ૨.
___ आत्मख्याति टीका तत्र तावत् समय एवामिधीयते - जीवः चरित्रदर्शनज्ञानस्थितः तं हि स्वसमयं जानीहि । पुद्गलकर्मप्रदेशस्थितं च तं जानीहि परसमयं ॥२॥
योयं - नित्यमेव परिणामात्मनि स्वभावे अवतिष्ठमानत्वात उत्पादव्ययध्रौव्यैक्यानुभूतिलक्षणया सत्तयानुस्यूत - श्चैतन्यस्वरूपत्वन्नित्योदितविशददृशिज्ञप्तिज्योति - रनंतधर्माधिरूढेकधर्मित्वादुद्योतमानद्रव्यत्वः क्रमाक्रमप्रवृत्तिविचित्रभावस्वभावत्वादुत्संगितगुणपर्यायः स्वपराकारावभासनसमर्थत्वादुपात्तवैश्वरूप्यैकरूपः प्रतिविशिष्टावगाहगतिस्थितिवर्तनानिमित्तरूपित्वाभावादसाधारण चिद्रूपतासद्भावाच्चाकाशधर्माधर्मकालपुद्गलेभ्यो भिन्नोऽत्यंतमनंतद्रव्यसंकरेपि स्वरूपादप्रच्यवनात् टंकोत्कीर्णचित्स्वभावो जीवो नाम पदार्थ स समयः समयत एकत्वेन युगपज्जानाति गच्छति चेति निरुक्तेः ।
આત્મભાવના तत्र - त्यां, मां मे मा समय प्रामृतमi, तावत् - प्रथम, समय एवाभिधीयते - समय १४ अपामा माछ - जीवः - ®व, चरित्रदर्शनज्ञानस्थित - यरित्र-र्शन-शान स्थित, तं हि - तेने ४ निश्वयेशने स्व समयं जानीहि - समय ! पुद्गलकर्मप्रदेशस्थितं च तं - भने पुगब श स्थित ने जानीहि परसमयं - ५२ समय ! || इति गाथा आत्मभावना ॥ योयं - '' प्रत्यक्ष अनुभवा २४ो जीवो नाम पदार्थ - '' नामनो 'हा' - ५६ अर्थ - स्थिर स्थिति३५ मर्थ, सः समयः - ते समय छे. २॥ ५२थी ? समयत एकत्वेन युगपज्जानाति गच्छति चेति निरुक्तेः - सम्+अयते - 'सं' - ५ 'युगपत्' - सही साथे 'अयते' - Bछ भने सय छे. मेवी 'नि:ति' - व्युत्पत्ति ५२थी. वोछ मा 'व' नामनी पहा ? (१) सत्तयानुस्यूतः - सत्ताधी अनुसूत. 'सत्ताधी' - मस्तित्वया 'मनुस्यूत' - 'अनु' - अनुवतिय - अनुगत ६ 'स्यूत' - सोया रानीभ परोवायेतो छ. वी छ मा सत्ता ? उत्पादव्ययध्रौव्यैक्यानुभूति लक्षणया - ઉત્પાદ-વ્યય-ધ્રૌવ્ય-ધ્રુવતાના ઐક્યની - એકપણાની અનુભૂતિ લક્ષણા એવી - એવી ત્રિલક્ષણા સત્તા શાને લીધે છે?
४०