________________
षड्दर्शन समुचय भाग - २, श्लोक, ४८-४९, जैनदर्शन
४५३
આત્માનું અત્યંત ઉપકારક હોવાથી (આત્મામાં થવા છતાં) શરીરમાં ઔપચારિક રીતે ઉત્પન્ન થાય છે એમ કહેવાય છે. કહેવાનો આશય એ છે કે શરીર આત્માનો અત્યંત ઉપકારી છે અને थिरबीनसंचना ॥२४ो शरीरमा ४ ‘अहम्' प्रत्यय 25 14 छ. छत से मौ५यारि छ. મુખ્ય નથી. કારણ કે જેમ અત્યંતઉપકારક એવા નોકરમાં (અર્થાત્ અત્યંતવફાદાર અને विश्वासपात्र नोभ) ते ९ ०४ छु' मावो व्यवहार थाय छे. नो७२मां यतो 'अहम्' प्रत्यय भ मौ५यार छ, भुज्य नथी, तभ शरीरमा यतो 'अहम्' प्रत्यय मौ५२ , भुण्य नथी.
तथा “शरीरस्यैव चैतन्यं प्रति कर्तृत्वं” इत्यादि यदप्यवादि वादिब्रुवेण, तदप्युन्मत्तवचनरचनामात्रमेव, चेतनायाः शरीरेण सहान्वयव्यतिरेकाभावात् । मत्तमूछितप्रसुप्तानां तादृशशरीरसद्भावेऽपि न तथाविधं चैतन्यमुपलभ्यते । दृश्यते च केषांचित् कृशतरशरीराणामपि चेतनाप्रकर्षः, केषांचित् स्थूलदेहानामपि तदपकर्षः । ततो न तदन्वयव्यतिरेकानुविधायि चैतन्यम्, अतो न तत्कार्यम् । किंच नहि चैतन्यस्य भूतकार्यत्वे किमपि प्रमाणमुपलभामहे । तथाहि - न तावत्प्रत्यक्षं, अतीन्द्रियविषये तदप्रवर्तनात् । नद्युत्पन्नमनुत्पन्नं वा चैतन्यं भूतानां कार्यमिति प्रत्यक्षव्यापारमुपैति, तस्य स्वयोग्यसन्निहितार्थग्रहणरूपत्वात्, चैतन्यस्य चामूर्त्तत्वेन तदयोग्यत्वात् । नच “भूतानामहं कार्य" इत्येवमात्मविषयं भूतकार्यत्वं प्रत्यक्षमवगन्तुमलं, कार्यकारणभावस्यान्वयव्यतिरेकसमधिगग्णत्वात् । नच भूतचैतन्यातिरिक्तिः कश्चिदन्वयी तदुभयान्वयव्यतिरेकज्ञाताभ्युपगम्यते, आत्मसिद्धिप्रसङ्गात् । तथा नानुमानेनापि चैतन्यस्य भूतकार्यत्वं प्रतीयते, तस्यानभ्युपगमात्, प्रत्यक्षमेवैकं प्रमाणं नान्यदिति वचनात् । अभ्युपगमेऽपि न ततो विवक्षितार्थप्रतीतिसिद्धिः । ननु कायाकारपरिणतेभ्यो भूतेभ्यश्चैतन्यं समुत्पद्यते, तद्भाव एव चैतन्यभावात्, मद्याङ्गेभ्यो मदशक्तिवदित्याद्यनुमानाद्भवत्येव चैतन्यस्य भूतकार्यत्वसिद्धिरिति चेत् ? न, तद्भाव एव तद्भावादिति हेतोरनैकान्तिकत्वात्, मृतावस्थायां तद्भावेऽपि चैतन्यस्याऽभावात् । स्यादेतत्, पृथिव्यप्तेजोवायुलक्षणभूतचतुष्टयसमुदायजन्यं हि चैतन्यं, न च मृतशरीरे वायुरस्ति, ततस्तदभावात्तत्र चैतन्याभाव इति न तत्र व्यभिचारः । अत्रोच्यते-सति शुषिरे तत्र वातः सुतरां संभाव्यत एव । किंच यदि तत्र वायुवैकल्याचैतन्यस्याभावः ततो बस्त्यादिभिः संपादिते वायौ, तत्र चैतन्यमुपलभ्येत, नच तत्र तत्संपादितेऽपि वायौ चैतन्यमुपलभ्यते । अथ प्राणापानलक्षणवायोरभावान्न