________________
४४२
षड्दर्शन समुञ्चय भाग - २, श्लोक, ४८-४९, जैनदर्शन
नाप्यभिन्नः किं तु जात्यन्तरतया भिन्नाभिन्नः । यदि हि ज्ञानादिधर्मेभ्यो जीवो भिन्नः स्यात्, तदा “अहं जानामि, अहं पश्यामि, अहं ज्ञाता, अहं द्रष्टा, अहं सुखितः, अहं भव्यः" चेत्याद्यभेदप्रतिभासो न स्यात्, अस्ति च सर्वप्राणिनां सोऽभेदप्रतिभासः । तथा यद्यभिन्नः स्यात् तदा “अयं धर्मी, एते धर्माः" इति भेदबुद्धिर्न स्यात्, अस्ति च सा । अथवाऽभिन्नतायां ज्ञानादिसर्वधर्माणामैक्यं स्यात्, एकजीवाऽभिन्नत्वात् । तथा च “मम ज्ञानं मम दर्शनं चास्ति” इत्यादिज्ञानादिधर्माणां मिथोभेदप्रतीतिर्न स्यात्, अस्ति च सा । ततो ज्ञानादिधर्मेभ्यो भिन्नाभिन्न एवाभ्युपगन्तव्यः । अनेन. धर्मधर्मिणोवैशेषिकाद्यभिमतं भेदैकान्तं सौगतस्वीकृतं चाभेदैकान्तं प्रतिक्षिपति, सौगतेनापि बुद्धिक्षणपरंपरारूपस्यात्मनो धर्मित्वेन स्वीकारात्, । तथा विविधं वर्तनं विवृत्तिनरामरादिपर्यायान्तरानुसरणं तद्वान् विवृत्तिमान्, अनेन भवान्तरगामिनमात्मानं प्रति विप्रतिपन्नांश्चार्वाकान् कूटस्थनित्यात्मवादिनी नैयायिकादीन्निरस्यति । तथा शुभाशुभानि कर्माणि करोतीति शुभाशुभकर्मकर्ता । तथा स्वकृतस्य कर्मणो यत्फलं सुखादिकं, तस्य साक्षाद्धोक्ता च । चकारो विशेषणानां समुञ्चये । एतेन विशेषणद्वयेनाकर्तारमुपचरितवृत्त्या भोक्तारं चात्मानं मन्यमानानां सांख्यानां निरासः । तथा चैतन्यं साकारनिराकारोपयोगात्मकं लक्षणं स्वरूपं यस्य स चैतन्यलक्षणः, एतेन जडस्वरूपो नैयाययिकादिसंमत आत्मा व्यवच्छिद्यते । एवंविशेषणो जीवः समाख्यात इत्यत्रापि संबन्धनीयमिति ।। ટીકાનોભાવાનુવાદઃ
सोमi 'तत्र' ५६ निधार९॥ छ.ठे शान, शन, यारित्र, सुभ, दु:५, वीर्य, (भव्यत्व, समव्यत्व, सत्य, प्रमेयत्व, द्रव्यत्व, प्राधारित्व, धापिरिएतत्प, संसारित्व, સિદ્ધત્વ, પરવસ્તુવ્યાવૃત્તત્વવગેરે સ્વ-પર પર્યાયો જીવના છે, તે જ્ઞાનાદિધર્મો કહેવાય છે. તે જ્ઞાનાદિધર્મોથી જીવ (સર્વથા)ભિન્ન પણ નથી કે અભિન્ન પણ નથી. પરંતુ ભિન્નભિન્નત્વરૂપ જાત્યન્તર છે. ___ो सानाधिर्भाथी 04 (सर्वथा)मिन डोय तो 'ई °nj j, 'हुँ से छु', 'हुं शत छु', 'दृष्टा छु.' 'ई सुपी छु', 'हुं हु:छु' 'ई भव्य छु' इत्यादि (शनधिर्भो भने अपना ભેદનો) પ્રતિભાસ ન થાત. અને સર્વજીવોને તે ભેદ તો પ્રતિભાસ થાય જ છે.
તથા જ્ઞાનાદિધર્મોથી આત્મા (સર્વથા)અભિન્ન હોય તો “આ ધર્મી છે અને આ ધર્મો છે.” આવા પ્રકારની ભેદબુદ્ધિ થશે નહિ. અને આવી ભેદબુદ્ધિ તો થાય જ છે.