________________
षड्दर्शन समुश्शय, भाग - २, परिशिष्ट - ५, गाथावर्णानुक्रमिका
7 - परिशिष्ट - ५ । ।।श्री षड्दर्शन - समुायगाथावर्णानुक्रमिका ।।
श्लोक अत एव पुरा अपरोक्षतया आक्षपादमते आचार्य शिष्य उत्क्षेपावक्षेप एतानि नव एतावानेव एतेषां या एवं चतुर्विंशति एवं सांख्यमत कार्यात् कारणा किमेतदिति क्षणिकाः सर्व चैतन्य लक्षणो जातयो निग्रह जिनेन्द्रो देवता जीवाजीवौ जैनदर्शन जैमिनीयाः ततः संजायते
श्लोक तत्त्वानि षोडशा तथाभव्यत्व तत्र ज्ञानादि तत्र द्रव्यं तत्र परं तत्र प्रत्यक्ष तत्र वौद्धमते तस्मादती तस्माददृष्ट दर्शनानि षडेवा दुःखं संसारिणः दृष्टांतस्तु दृष्टान्तोऽप्य दृष्टार्थानुप देवताविषयो द्रव्यं गुण निग्रहस्थान नैयायिकमतस्यै नैयायिकमताद नोदनालक्षणो
X10