________________
३७८
षड्दर्शन समुश्चय भाग - २, श्लोक - ४४ जैनदर्शन ભાગ - ૨
अथ चतुर्थोऽधिकारः । जैनदर्शनः । अथादौ जैनमते लिङ्गवेषाचारादि प्रोच्यते । जैना द्विविधाः श्वेताम्बरा दिगम्बराश्च । तत्र श्वेताम्बराणां रजोहरणमुखवस्त्रिकालोचादि लिङ्ग, चोलपट्टकल्पादिको वेषः, पञ्च समितयस्तिस्रश्च गुप्तयस्तेषामाचारः । “ईर्याभाषैषणादाननिक्षेपोत्सर्गसंज्ञिकाः । पञ्चाहुः समितीस्तिस्रो गुप्तीस्त्रियोगनिग्रहात् ।।१।।” इति वचनात् अहिंसासत्यास्तेयब्रह्माकिंचन्यवान् क्रोधादिविजयी दान्तेन्द्रियो निर्ग्रन्थो गुरुः, माधुकर्या वृत्त्या नवकोटीविशुद्धस्तेषां नित्यमाहारः, संयमनिर्वाहार्थमेव वस्रपात्रादिधारणम्, वन्द्यमाना धर्मलाभमाचक्षते । दिगम्बराः पुनर्नाग्न्यलिङ्गाः पाणिपात्राश्च । ते चतुर्धा काष्ठासङ्घमूलसङ्घ-माथुरसङ्घ-गोप्यसङ्घ-भेदात् । काष्ठासङ्घ चमरीवालैः पिच्छिका, मूलसङ्के मायूरपिच्छैः पिच्छिका, माथुरसङ्के मूलतोऽपि पिच्छिका नादृता, गोप्या मायूरपिच्छिका । आद्यालयोऽपि सङ्घा वन्द्यमाना धर्मवृद्धिं भणन्ति, स्त्रीणां भुक्तिं केवलिनां मुक्तिं सव्रतस्यापि सचीवरस्य मुक्तिं च न मन्वते, गोप्यास्तु वन्द्यमाना धर्मलाभं भणन्ति, स्त्रीणां मुक्तिं केवलिनां भुक्तिं च मन्यन्ते । गोप्या यापनीया इत्यप्युच्यन्ते । सर्वेषां च भिक्षाटने भोजने च द्वात्रिंशदन्तराया मलाश्च चतुर्दश वर्जनीयाः । शेषमाचारे गुरौ च देवे च सर्वं श्वेताम्बरैस्तुल्यम्, नास्ति तेषां मिथः शास्त्रेषु तर्केष्वपरो भेदः ।।४४।। ટીકાનો ભાવાનુવાદ હવે પ્રારંભમાં જૈનદર્શનમાં લિંગ, વેષ, આચારાદિ કહેવાય છે. જેનો બે પ્રકારના છે. (૧) શ્વેતાંબર, (૨) દિગંબર. તેમાં શ્વેતાંબરોનું રજોહરણ, મુહપત્તિ, લોચથી મુંડિતમસ્તકઆદિ લિંગ છે. ચોલપટ્ટો, પાગરણી વગેરે વેષ છે. પાંચસમિતિ અને ત્રણગુપ્તિ તેઓનો આચાર છે. કહ્યું छ ... “ध्यासमिति, भाषासमिति, भेषासमिति, माहाननिक्षेपसमिति भने उत्सर्ग સમિતિ આ પાંચસમિતિ છે. તથા મન-વચન-કાયા, આ ત્રણયોગના નિગ્રહથી અનુક્રમે મનગુપ્તિ, વચનગુપ્તિ અને કાયગુપ્તિ, આ ત્રણગુપ્તિઓ છે.”
આ વચનથી જૈનમતમાં અહિંસા, સત્ય, અસ્તેય, બ્રહ્મચર્ય, અપરિગ્રહ આ પાંચવ્રતવાળા, ક્રોધાદિકષાયના વિજેતા, ઇન્દ્રિયોનું દમનકરનારા નિગ્રંથગુરુઓ હોય છે. નિત્ય
A "इभिाषेषणादाननिक्षेपोत्सर्गाः समितयः" ।। तत्त्वार्थ सू०९/५ ।। B “सम्यग्योगनिग्रहो गुप्तिः” ।। तत्वार्थसू० ९/४ ।।