________________
७८४
षड्दर्शन समुञ्चय भाग - २, श्लोक -७४, मीमांसकदर्शन
આ પદ જાણવું. લિંગથી ઉત્પન્ન થતાં લિંગિના જ્ઞાનને અનુમાન કહેવાય છે. આ અનુમાનના લક્ષણની સાધારણ સૂચનામાત્ર જ છે. તેનું પૂર્ણલક્ષણ તો શાબરભાષ્યમાં આ પ્રમાણે જણાવ્યું छे - “ज्ञातसंवन्धस्यैकदेशदर्शनादसन्निकृष्टेऽर्थे बुद्धिरनुमानम्”-साध्य भने साधनना અવિનોભાવના યથાર્થજ્ઞાનવાળા પુરુષને એકદેશ-સાધનને દેખવાથી અસન્નિકૃષ્ટ = પરોક્ષ સાધ્ય અર્થનું જ્ઞાન થાય છે, તે અનુમાન કહેવાય છે. (જેમકે રસોડામાં ધૂમ અને અગ્નિના અવિનાભાવસંબંધને જાણેલા પુરુષને (પર્વત ઉપર) ધૂમનું દર્શન થવાથી અસન્નિકૃષ્ટ = પરોક્ષ એવા વહ્નિનું જ્ઞાન થાય છે, તે અનુમાન કહેવાય છે.) Il૭all,
अथ शाब्दमाहહવે શાબ્દપ્રમાણનું લક્ષણ કહે છે –
शाब्दं शाश्वतवेदोत्थमुपमानं तु कीर्तितम् ।
प्रसिद्धार्थस्य साधादप्रसिद्धस्य साधनम् ।।७४ ।। શ્લોકાર્થ : નિત્યવેદથી ઉત્પન્ન થવાવાળા જ્ઞાનને શાબ્દ=આગમ કહેવાય છે. પ્રસિદ્ધ અર્થની સદશતાથી અપ્રસિદ્ધની સિદ્ધિ કરવી તે ઉપમાન કહેવાય છે. II૭૪
व्याख्या-शाश्वतो-अपौरुषेयत्वान्नित्यो यो वेदः तस्मादुत्था-उत्थानं यस्य तच्छाश्वतवेदोत्थम् । अर्थाद्वेदशब्दजनितं ज्ञानं शाब्दं प्रमाणम् । अस्येदं 'लक्षणं “शब्दज्ञानादसन्निकृष्टेऽर्थे बुद्धिः” [शावरभा.१।१।५] इति । अयं शब्दोऽस्यार्थस्य वाचक इति यज्ज्ञानं तच्छब्दज्ञानम् । तस्मादनन्तरं शब्दे-श्रुते ज्ञानादसन्निकृष्टेऽर्थे-अप्रत्यक्षेऽप्यर्थेघटादौ बुद्धिःज्ञानं शाब्दं प्रमाणम् । शब्दादप्रत्यक्षे वस्तुनि यज्ज्ञानमुदेति तच्छाब्दमित्यर्थः । अत्र मते शब्दस्येदं स्वरूपं प्ररूप्यते । नित्या आकाशवत्सर्वगताश्च वर्णाः । ते च ताल्चोष्ठादिभिरभिव्यज्यन्ते न पुनरुत्पाद्यन्ते । विशिष्टानुपूर्वीका वर्णाः । शब्दो नित्यः । शब्दार्थयोर्वाच्यवाचकसंबन्ध इति ।। अथोपमानमाह “उपमानं तु” इत्यादि । उपमानं पुनः कीर्तितम् । तत्किं रूपमित्याह “प्रसिद्धार्थस्य” इत्यादि । प्रसिद्ध उपलब्धोऽर्थो गवादिर्यस्य पुंस स प्रसिद्धार्थः ज्ञातगवादिपदार्थ इत्यर्थः । तस्य गवयदर्शने साधाद्गवयगतसादृश्यात्परोक्षे गवि अप्रसिद्धस्य पुरानुपलब्धस्य सादृश्यसाधनं ज्ञानम् । अस्येदं सूत्रं “उपमानमपि सादृश्यादसन्निकृष्टेऽर्थे बुद्धिमुत्पादयति, यथा गवयदर्शनं गोस्मरणस्य" [शाबर भा० १।१।८] इति । व्याख्या-गवयसादृश्यादसनिकृष्टेऽर्थे परोक्षस्य गोः सादृश्ये