________________
५१३
षड्दर्शन समुच्चय भाग - २, श्लोक, ४८-४९, जैनदर्शन
हिवस (गर्धकाल), खा, खावतीअस, खा वर्तमानसमय, पाछणनो समय, जूज भट्टी, रांत, દિવસ, અત્યારે, સવારે, સાંજે ઇત્યાદિ કાલસંબંધી વ્યવહાર કેવી રીતે થાય ? આ વ્યવહાર असद्रव्य विना सिद्ध अर्ध शतो नथी. ॥१-३॥”
સજાતીય એવા વૃક્ષાદિ વસ્તુઓનો એક જ કાળમાં ઋતુથી કરાયેલા વિભાગરૂપ અને સમયના નિયમનથી કરાયેલા વિભાગરૂપ વિચિત્રપરિણામ નિયામકકારણ વિના ઘટતો નથી. તેથી કોઈક નિયામકકારણ છે અને તે જ કાલ છે, એમ જાણવું. તથા ‘ઘટ નાશ પામ્યો’, ‘ઘટ નાશ પામશે' અને ‘ઘટ નાશ પામે છે' ઇત્યાદિ અતીત - વર્તમાન-અનાગતસ્વરૂપ ત્રણ કાલના વિભાગમાં નિમિત્તભૂત તથા ૫૨સ્પ૨અસંકીર્ણ અને વ્યવહા૨ને અનુસરતો ક્રિયાનો વ્યપદેશ કાલ વિના હોતો નથી. તેથી કાલ નામનું દ્રવ્ય છે.
તથા જ્યેષ્ઠમાં પ૨ત્વ સ્વરૂપ અને કનિષ્ઠમાં અપરત્વસ્વરૂપ' જ્ઞાનમાં નિમિત્તભૂત કોઈ आरएस होवु भेो, ते ४ डास छे.
पुद्गलाः प्रत्यक्षानुमानागमावसेयाः, तत्र कटघटपटलकुटशकटादयोऽध्यक्षसिद्धाः, अनुमानगम्या इत्थम्-स्थूलवस्त्वन्यथानुपपत्त्या सूक्ष्मपरमाणुद्व्यणुकादीनां सत्तावसीयते, आगमगम्यता चैवं “पुग्गलत्थिकाए” इत्यादि । तथा परमाणवः सर्वेऽप्येकरूपा एव विद्यन्ते, न पुनर्वैशेषिकाभिमतचतुखिद्व्यणुकस्पर्शादिगुणवतां पार्थिवाप्यतैजसवायवीयपरमाणूनां जातिभेदाचतूरूपाः । यथा लवणहिंगुनी स्पर्शनचक्षुरसनप्राणयोग्येऽपि जले विलीने सती लोचनस्पर्शनाभ्यां ग्रहीतुं न शक्ये परिणामविशेषवत्त्वात् एवं पार्थिवादिपरमाणवोऽप्येकजातीया एव परिणतिविशेषवत्त्वात् न सर्वेन्द्रियग्राह्या भवन्ति, न पुनस्तज्जातिभेदादिति । शब्दादीनां तु पौगलिकतैवं ज्ञेया-शब्दः पुद्रलद्रव्यपरिणामः, तत्परिणामता चास्य मूर्तत्वात्, मूर्तता चोरः कण्ठशिरोजिह्वामूलदन्तादिद्रव्यान्तरविक्रियापादनसामर्थ्यात्, पिप्पल्यादिवत् । तथा ताड्यमानपटहभेरीजल्लरितलस्थकिलिञ्चादिप्रकम्पनात् । तथा शङ्खादिशब्दानामतिमात्रप्रवृद्धानां श्रवणवधिरीकरणसामर्थ्यम् तचाकाशादावमूर्ते नास्ति । अतो न तद्गुणः शब्दः । तथा प्रतीपयायित्वात्, पर्वतप्रतिहतप्रस्तरवत् । तथा शब्दो नाम्बरगुणः, द्वारानुविधायित्वात्, आतपवत् ।
A. चत्तारि अत्थिकाया अजीवकाया पण्णत्ता, तं जहा धम्मत्थिकाए, अधम्मत्थकाए, आगासत्थिकाए पोग्गलत्थिकाए ।" स्थानांग स्थान ४ उदृद० १. सू. २५१ ।