________________
षड्दर्शन समुश्चय भाग - १, परिशिष्ट - ५, षड्दर्शन समुशयभूमिका
३६७
एतानि सर्वाण्यपि दर्शनानि सविस्तरं वर्णितानि वृत्तिकृद्भिरिति सुव्यक्तं भविष्यति ग्रन्थवाचकानां ग्रन्थावलोकनेनेति ।
अस्य द्वे वृत्ती विद्येते, एका माणिभद्रीया द्वितीयेयं तर्कदीपिकानाम्नी श्रीमद्गुणरत्नसूरिसन्दृब्धा ।
एतद्वृत्तिप्रणेतृणामप्रतिमप्रतिभाप्राग्भाराधरीकृतपुरन्दरगुरूणां श्रीमद्गुणरत्नसूरीश्वराणां सत्तासमय : १४६६ वैक्रमिक इति स्वकृतक्रियारत्नसमुअयप्रशस्त्यन्तर्गतेन -
"काले षड्रसपूर्व-१४६६ वत्सरमिते श्रीविक्रमार्काद्गते, गुर्वादेशवशाद्विमृश्य च सदा स्वान्योपकारं परम् । ग्रन्थं श्रीगुणरत्नसूरिरतनोत्प्रज्ञाविहीनोऽप्यमूं, निर्हेतूपकृतिप्रधानजननैः शोध्यस्त्वयं धीधनैः ।।१।।" अमुना पद्येन प्रकटमेव प्रतीयते । एतेषां पूज्यप्रवराणां सुविहितनामधेया: के गुरवः ? इत्यादिकं जिज्ञासुभिस्तु वादिगोकुलषण्ढकालीसरस्वत्याद्यनेकबिरुदविभूषितसहस्रावधानधारक-श्रीमन्मुनिसुन्दरसूरिविरचितगुर्वावलितोऽवसेयम् ।
(पुरा मुद्वितेऽप्यस्मिन् प्रबन्धे अशुद्धत्वं भ्रान्तिकारकाण्यक्षराणि चावलोक्य श्रीमजिनशासनसरोजविकाशसहस्रभानु-न्यायाम्भोनिधि-श्रीमद्विजयानन्दसूरीश्वरपट्टपूर्वपर्वतशिरःश्रृङ्गारसहस्ररश्मिश्रीमद्विजयकमलसूरीश्वरसदुपदेशसुधासंसिक्तस्य गोघानिवासि-श्रेष्ठिवर्य-जयचन्द्रात्मज-जीवणचन्द्रस्य द्रव्यसाहाय्येन आत्मानन्दपरिषदाऽयं पुनरपि मुद्रापितः ।
अस्य ग्रन्थस्य संशोधनकर्मणि च समवगतसमग्रसिद्धान्तसार-वाचकवर्यश्रीमद्वीरविजयपादाम्भोजभृङ्गायमाणा वासववन्दितवीरविभुवचनवासितचेतस्का अस्मद्गुरुवर्या अनुयोगाचार्य-श्रीमद्दानविजयगणिन एवायासमाभेजुरिति । खण्डनोक्तिमिश्रायामस्यां भूमिकायां मतिभ्रमेण मया यत् सर्ववित्समयोत्तीर्णमुक्तं स्यात् तस्य क्षमा याचमानेनैव विरम्यते
अनुयोगाचार्य-श्रीमद्दानविजयगणिपत्कजचञ्चरीकायमाणेन
- मुनि-प्रेमविजयेन ।)