________________
३२०
षड्दर्शन समुदय भाग - १, श्लोक - ४२ सांख्यदर्शन
मात्मा अभूत, येतन, मोoil, नित्य, सर्वगत, माय, Azता, नि[u भने सूक्ष्म भनायेतो छ." ॥४१॥
तत्त्वान्युपसंहरन्नाहतत्त्वोनो ५संह॥२ ४२di 3 छ ...
पञ्चविंशतितत्त्वानि संख्ययैवं भवन्ति च ।
प्रधाननरयोश्चात्र वृत्तिः पंग्वन्धयोरिव ।।४२ ।। શ્લોકાર્થ: આ પ્રમાણે સંખ્યાથી પચ્ચીસ તત્ત્વો છે. પ્રધાન અને પુરુષનું વર્તન વિશ્વમાં લંગડા અને અંધના જેવું છે. __व्याख्या-चकारो भिन्नक्रमः, एवं च संख्यया पञ्चविंशतितत्त्वानि भवन्ति । ननु प्रकृतिपुरुषावुभावपि सर्वगतौ मिथःसंयुक्तौ कथं वर्तेते इत्याशंक्याह-प्रधानेत्यादि' । प्रधानपुरुषयोश्चात्र विश्वे पंग्वन्धयोरिव वृत्तिर्वर्तनम् । यथा कश्चिदन्धः सार्थेन समं पाटलिपुत्रनगरं प्रस्थितः, स सार्थश्चौरैरभिहतः । अन्धस्तत्रैव रहित इतश्चेतश्च धावन् वनान्तरपङ्गुना दृष्टोऽभिहितश्च “भो भो अन्ध मा भैषीः, अहं पङ्गुर्गमनादिक्रियाविकलत्वेनाक्रियश्चक्षुर्त्या सर्वं पश्यन्नस्मि, त्वं तु गमनादिक्रियावान्न पश्यसि" । ततो अन्धेनोचे"रुचिरमिदम्, अहं भवन्तं स्कन्धे करिष्यामि, एवमावयोर्वर्तनमस्तु” इति । ततोऽन्धेन पङ्गुष्टुत्वगुणेन स्वं स्कन्धमधिरोपितो नगरं प्राप्य नाटकादिकं पश्यन् गीतादिकं चेन्द्रियविषयमन्यमप्युपलभ्यमानो यथा मोदते, तथा पङ्गुकल्पः शुद्धचैतन्यस्वरूपः पुरुषोऽप्यन्धकल्पां जडां प्रकृति सक्रियामाश्रितो बुद्ध्यध्यवसितं शब्दादिकं स्वात्मनि प्रतिबिम्बितं चेतयमानो मोदते, मोदमानश्च प्रकृतिं सुखस्वभावां मोहान्मन्यमानः संसारमधिवसति ।।४२।। ટીકાનો ભાવાનુવાદ :
योजना पूधिमा २सो 'च' मिनिमम छ.'भवन्ति' पछी २८। 'च' ने एवं पछी ठोडवो (તેથી અર્થ આ રીતે થશે-) અને આ પ્રમાણે સંખ્યાથી પચ્ચીસ તત્ત્વો છે.
શંકાઃ સર્વગત પ્રકૃતિ અને પુરુષ બંને પણ (ભિન્નસ્વભાવવાળા હોવા છતાં) પરસ્પરસંયુક્ત म २३ छ ?