________________
षड्दर्शन समुच्चय भाग - १, श्लोक - ३५, सांख्यदर्शन
२६९
प्रसादतापदैन्यादीनि, प्रसादतापदैन्यादीनि कार्याणि लिङ्ग-गमकं-चिह्नं यस्य तत्प्रसादतापदैन्यादिकार्यलिङ्गम् । अयं भावः । प्रसादबुद्धिपाटवलाघवप्रसवानभिष्वङ्गाद्वेषप्रीत्यदयः कार्यं सत्त्वस्य लिङ्गम् । तापशोषभेदचलचित्ततास्तम्भोद्वेगाः कार्यं रजसो लिङ्गम् । दैन्यमोहमरणसादनबीभत्साज्ञानागौरवादीनि कार्यं तमसो लिङ्गम् । एभिः कार्यैः सत्त्वादीनि ज्ञायन्ते । तथाहि-लोके यः कश्चित्सुखमुपलभते स आर्जवमार्दवसत्यशौचहीबुद्धिक्षमानुकम्पाप्रसादादिस्थानं भवति, तत्सत्त्वम् । यः कश्चिदुःखमुपलभते, स तदा द्वेषद्रोहमत्सरनिन्दावञ्चनबन्धनतापादिस्थानं भवति, तद्रजः । यः कञ्चित्कदापि मोहं लभते, सोऽज्ञानमदालस्यभयदैन्याकर्मण्यतानास्तिकताविषादोन्मादस्वप्नादिस्थानं भवति, तत्तम इति । सत्त्वादिभिश्च परस्परोपकारिभित्रिभिरपि गुणैः सर्वं जगद्व्याप्तं विद्यते, परमूर्ध्वलोके प्रायो देवेषु सत्त्वस्य बहुलता, अधोलोके तिर्यक्षु नारकेषु च तमोबहुलता, नरेषु रजोबहुलता, यदुःखप्राया मनुष्या भवन्ति । यदुक्तम् (सांख्यकारिका ५४) “ऊर्ध्वं सत्त्वविशालस्तमोविशालश्च मूलतः सर्गः । मध्ये रजोविशालो ब्रह्मादिस्तम्बपर्यन्तः ।।१।।" अत्र ब्रह्मादिस्तम्बपर्यन्त इति ब्रह्मादिपिशाचान्तोऽष्टविधः सर्ग इति ।।३५।।
ટીકાનો ભાવાનુવાદ: ___eोभा 'तावत' शब्द भार्थ छ.ते ॥॥२-ते ५थ्यास तत्वोमां सत्त्व. सुपस्१३५ छ, રજસુ દુઃખસ્વરૂપ છે અને તમસુ મોહસ્વરૂપ છે. એ પ્રમાણે સૌપ્રથમ ત્રણગુણો જાણી લેવો. પ્રશ્ન ते त्रएगुम्ने ( पान) सिंगो या छ ?
ઉત્તર : પ્રસાદથી સત્ત્વગુણ, તાપથી રજસુગુણ તથા દૈન્યથી તમસુગુણનું અનુમાન થાય છે. રજસુગુણને જાણવાનું લિંગ તાપ=સંતાપ છે. અને તમસગુણને જાણવાનું લિંગ દૈન્ય=દીન વચનના કારણરૂપ દીનતા છે. (અહીં પ્રથમ દ્વન્દ્રસમાસ થઈ, પછીથી બહુવ્રીહિ સમાસ થઈને 'प्रासादतापदैन्यादिकार्यलिङ्गम्' ५६ बनेट छ.)
કહેવાનો આશય એ છે કે પ્રસાદ-પ્રસન્નતા, બુદ્ધિની પટુતા, લાઘવ=લઘુતા-નિરાભિમાનપણું, અનભિન્કંગ=અનાસક્તિ, અષ=દ્વેષરહિતતા, પ્રીતિ આદિ કાર્યો સત્ત્વગુણના લિંગો છે. त५=संताप, शोष=शरी२-६६५ सूई ४j, मे=ळूटनीति, यितनी यंयसता, સ્તમ્ભ કોઈની સંપત્તિ જોઈ સ્તબ્ધ થઈ જવું, ઉદ્વેગ=કંટાળો વગેરે કાર્યો રજસૂગુણના લિંગો છે. (A) ॥ ४ ॥२- ए[न सi. 1. मा४२वृत्ति .२१ तथा सांज्यसं. पृ.११ ७५२ । भणे छ.