________________
२१६
षड्दर्शन समुच्चय भाग - '
१, श्लोक
. ३१,
-
नैयायिक दर्शन
थयो.) ठेभ} अनित्यः शब्दः पक्षसपक्षयोरन्यत्वात् सपक्षवत् । खेभ खेडवडे उडेवायुं, (त्यारे ) બીજાએ કહ્યું કે આ પ્રકારથી શબ્દની અનિત્યતા સિદ્ધ થાય છે, તો શબ્દની નિત્યતા પણ સિદ્ધ थाओो. ठेभ} नित्यः शब्दः पक्षसपक्षयोरन्यतरत्वात्, सपक्षवत् । अथवा भेडवडे (शब्दनी अनित्यता सिद्ध ४२वा) खेभ उहेवाय } अनित्यः शब्दो नित्यधर्मानुपलब्धेर्धटवत् । त्यारे जीभवडे (शब्हनी नित्यता सिद्ध २वा ) हेवायुं नित्यः शब्दोऽनित्यधर्मानुपलब्धेराकाशवत् ।
આમ આ બધા અનુમાનપ્રયોગમાં એકપણ સાધન એવું બળવાન નથી કે જે બીજાના સાધનનો બાધ કરનાર થાય. અર્થાત્ પ્રકરણની સમીક્ષા પૂરી કરે તેવો એકપણ હેતુ નથી. આથી તે ત્રિસ્વરૂપવાન્ હેતુ પ્રક૨ણસમ છે.
આ હેત્વાભાસો નિગ્રહસ્થાનની અંતર્ગત આવી જાય છે. છતાં પણ આ હેત્વાભાસો ન્યાયનો વિવેકકરતાં વાદમાં વસ્તુશુદ્ધિને કરે છે. આથી તે નિગ્રહસ્થાનથી પૃથક્ જ उहेवाय छे.
“छलं कूपो नवोदकः” इति । परोपन्यस्तवादे स्वाभिमतकल्पनया वचनविघातश्छलम् । तत्त्रिविधं वाक्छलं सामान्यच्छलमुपचारछलं च । परोक्तेऽर्थान्तरकल्पना वाक्छलम् । यथा नव्यः कम्बलोऽस्येत्यभिप्रायेण नवकम्बलो माणवक इत्युक्ते छलवाद्याह, कुतोऽस्य नवसंख्या: कम्बला इति १ । संभावनयातिप्रसङ्गिनोऽपि सामान्यस्योपन्यासे हेतुत्वारोपणेन तन्निषेधः सामान्यछलम् । यथा अहो नु खल्वसौ ब्राह्मणो विद्याचरणसंपन्न इति ब्राह्मणस्तुतिप्रसङ्गे कश्चिद्वदति संभवति ब्राह्मणे विद्याचरणसंपदिति । तच्छलवादि ब्राह्मणत्वस्य हेतुत्वमारोप्य निराकुर्वन्नभियुक्ते । व्रात्येनानैकान्तिकमेतत्, यदि हि ब्राह्मणे विद्याचरणसंपद्भवति, तदा ब्रात्येऽपि सा भवेत् । व्रात्योऽपि ब्राह्मण एवेति २ । औपचारिके प्रयोगे मुख्यार्थकल्पनया प्रतिषेध उपचारछलम् । यथा मञ्चाः क्रोशन्तीत्युक्ते छलवाद्याह, मञ्चस्थाः पुरुषाः क्रोशन्ति, न मञ्चास्तेषामचेतनत्वादिति ३ । अथ ग्रन्थकृच्छलं व्याचिख्यासुराद्यस्य वाक्छलस्योदाहरणमाह, 'कूपो नवोदक' इति, अत्र नूतनार्थनवशब्दस्य प्रयोगे कृते छलवादी दूषयति । कुत एक एव कूपो नवसंख्योदक इति । अनेन शेषछलद्वयोदाहारणे अपि सूचिते द्रष्टव्ये इति ।।
ટીકાનો ભાવાનુવાદ :
હવે છલનું સ્વરૂપ કહેવાય છે.
બીજાએ ઉપન્યાસકરેલા વાદમાં પોતાની ઇચ્છિતકલ્પનાવડે વચનનો વિઘાત કરવો તે છલ