________________
षड्दर्शन समुचय भाग - १, श्लोक - ५, बोद्धदर्शन
भडे (१) “ग्रामादौ घोषः " गाममां पडां छे. अर्थात् गामनी सभीपमां सूपडां छे - नहीं आदि पथी सामीप्य अर्थ ४ए॥ाय छे.
४७
(२) 'ब्राह्मणादयः वर्णा' अर्थात् श्राह्मए प्रथम छे तेवा ( यार ) वर्गो छे. अहीं आदि ५६ व्यवस्थामां छे. (3) ' आढ्या देवदत्तादयः' हेवहत्त ठेवो धनवान छे यहीं आदि ५६ પ્રકા૨વાચિ છે.
(४) “स्तम्भादयः गृहाः” - स्तंभाहि अवयवो ४ घर छे. अहीं आदि ५६ अवयववाथि छे. खा (यार पैडी) खाहि यह सहीं व्यवस्था अर्थमां छे. अर्थात् दुःखादीनां आर्यसत्यानां - ६: પ્રથમ છે, તેવાં ચા૨ આર્યસત્યો છે. અહીં આવિ શબ્દ ક્રમની વ્યવસ્થા સૂચવે છે. અર્થાત્ વ્યવસ્થા अर्थमां वपरायो छे. ॥४॥
अथ दुःखतत्त्वं व्याचिख्यासुराह
હવે (ચા૨ આર્યસત્યોમાં) પ્રથમ દુ:ખતત્ત્વની વ્યાખ્યા કરવાની ઇચ્છાથી કહે છે કેदुःखं संसारिणः स्कन्धास्ते च पञ्च प्रर्कीतिताः ।
विज्ञानं वेदना संज्ञा संस्कारो रूपमेव च ।।५।।
શ્લોકાર્થ : વિજ્ઞાન, વેદના, સંજ્ઞા, સંસ્કાર અને રૂપ તે પાંચ સ્કન્ધો જ સંસારીજીવોનું દુઃખ उहेसुं छे.
दुःखं दुःखतत्त्वं किमित्याह । संसरन्ति स्थानात्स्थानान्तरं भवाद्भवान्तरं वा गच्छन्तीत्येवंशीलाः संसारिणः, स्कन्धाः, सचेतना अचेतना वा परमाणुप्रचयविशेषाः । ते च स्कन्धाः पञ्च प्रकीर्तिताः । वाक्यस्य सावधारणत्वात्पञ्चैवाख्याताः, न त्वपरः कश्चिदात्माख्यः स्कन्धोऽस्तीति । के ते स्कन्धा इत्याह । विज्ञानमित्यादि । विज्ञानस्कन्धः, वेदनास्कन्धः, संज्ञास्कन्धः, संस्कारस्कन्धः, रूपस्कन्धश्च । एवशब्दः पूरणार्थे, चशब्दः समुचये । तत्र रूपविज्ञानं रसविज्ञानमित्यादि निर्विकल्पकं विज्ञानं विशिष्टज्ञानं विज्ञानस्कन्धः । निर्विकल्पकं च ज्ञानमेवंरुपमवसेयम् ।
“अस्ति ह्यालोचनं (ना) ज्ञानं प्रथमं निर्विकल्पकं । बालमूकादिविज्ञानसदृशं शुद्धवस्तुजम् ।।१।।” [मीमां. श्लो० प्रत्य० ११२] इति । सुखा दुःखा अदुःखसुखा चेति वेदना वेदनास्कन्धः । वेदना हि पूर्वकृतकर्मविपाकतो जायते । तथा च सुगतः कदाचिद्भिक्षामटाट्यमानः कण्टकेन चरणे विद्धः प्राह-" इत