________________
१०६
एवमयं कर्मकृतैर्भाव एवं विधमपरमपि ज्ञात्वा एवं सम्यग्दर्शनबोध
श्लो० पृष्ठांक
२१६-६४ २०८-६३ ८६-४४
ऐहिकफलानपेक्षा
८८-४३ १५४-६४
७५-३६ २०४-८८ २७-२० ८०-४१
कर्तव्योऽध्यवसायः कन्दर्पः कौत्कुच्यं कस्यापि दिशति हिंसा कामक्रोधमदादिषु कारणकार्यविधानं किंवा बहुप्रल पितरिति को नाम विशति मोहं कृच्छण सुखावाप्तिर्भवन्ति कृतकारितानुमननै कृतकृत्यःपरमपदे कृतमात्मार्थं मुनये
परिशिष्ट-१ श्लो० पृष्ठांक
१४-११, दर्शनमात्मविनिश्चिति १४७-६२ द्वाविंशतिरप्येते २०-१४ दष्ट दृष्टापरं पुरस्तादशनाय
घ १६६-७१ धनलवपिपासितानां -
धर्मध्यानासक्तो वासर ३५-२५ | धर्ममहिंसारूपं १६०-८२ धर्मः सेव्यः क्षान्ति ५६-३४ धर्मोऽभिवर्धनीयः २८-२० धर्मो हि देवताभ्यः ३४-२४ १३४-५८ | नवनीतं च त्याज्यं प्रमषति ६०-४४ ननु कथमेवं सिद्धयति ८६-४३ | न विन प्राणविघातान्
७६-३६ । न हि सम्यग्व्यपदेशं २२४-१०३ | नातिव्याप्तिश्च तयोः
| निजशक्त्या शेषाणां
नित्यमपि निरुपलेपः ६५-४६ | निरतः कात्य॑निवृत्ती १७३-७२ | निधिं संसिध्येत् ३६-२५
| निश्चमुबुध्यमानो
निश्चयमिह भूतार्थ १६७-८५
नीयन्तेऽत्र कषाया ३६-२७ नैवं वासरभुक्तर्भवति
IT
महितमवद्य मंयुत गृतमागताय गुणिने ग्रन्थार्थोभयपूर्ण
२१६-१०१
६५-३६ ३८-२७ १०५-४८ १२६-५५ २२३-१०२
४१-२८ - १२२-५४ ५०-३२
५-५ १७६-७८ १३२-५७
चारित्रान्तर्भावात् तपोपि चारित्रं भवति यतः
छेदनताडनबन्धा छेदनभेदनमारणकर्षण
जिनपुङ्गवप्रवचने जीवकृतं परिणाम जीवाजीवादीनां जीवितमरणाशंसे
परदातृव्यपदेशः १८३-८०
परमागमस्य जीवं परिणममानस्य चित
परिणममानो नित्यं २००-८६ | परिधय इव नगराणि १२-१० पात्रं त्रिभेदमुक्त संयोगो २२-१५ पापद्धिजयपराजय १६५-८४ पुनरपि पूर्वकृताया
पूज्यनिमित्त घाते १-२ पैशुन्यहासगर्भ १२४-५५ | पृथगाराधन मिष्टं
२१-१४ प्रविधाय सुप्रसिद्ध १३६-५६ | प्रतिरूपव्यवहार
१६४-८३
२-३ १३-११
१०-१ १३६-५८ १७१-७१ १४१-६. १६५-६६ ८१-४१ ६६-४६
३२-२४ १३७ ५८ १८५-८०
तज्जयति परं ज्योतिः तत्त्वार्थाश्रंद्धाने नियुक्त तत्रादौ सम्यक्त्वं तत्रापि च परिमाणं
.