________________
[ ६८ ] गाथा - भावेह भावसुद्धं अप्पा सुविसुद्धणिम्मलं चेव ।
लहु चउगइ चइऊणं जइ इच्छसि सासयं सुक्खं ॥ ६० ॥
छाया - भावय भावशुद्धं आत्मानं सुविशुद्धनिर्मलं चैव । लघु चतुर्गतिं च्युत्वा यदि इच्छसि शाश्वतं सौख्यम् ॥ ६० ॥
अर्थ - हे भव्यजीवो ! यदि तुम शीघ्र ही चतुर्गतिरूप संसार को छोड़ कर अविनाशी सुख रूप मोक्ष को चाहते हो तो शुद्ध भावों के द्वारा पवित्र और कलंकरहित आत्मा का चिन्तवन करो ॥ ६० ॥
माथा - जो जीवो भावंतो जीवसहावं सुभावसंजुत्तो ।
सो जरमरणविरणासं कुडइ फुडं लहइ गिव्वाणं ।। ६१ ।।
छाया - यः जीवः भावयन् जीवस्वभावं सुभावसंयुक्तः ।
सः जरामरणविनाशं करोति स्फुटं लभते निर्वाणम् ॥ ६१ ॥ अर्थ—जो भव्यजीन्न उत्तमभावसहित आत्मा के स्वभाव का चिन्तवन करता है, वह जरा मरण आदि दोषों का नाश कर निश्चय से निर्वाण पद प्राप्त करता है।
गाथा - जीवो जिपरणत्तो खाणसहाओ य चेयरणासहिओ । सो जीवो गायव्वो कम्मक्खयकारणणिमित्तो ॥ ६२ ॥
छाया - जीवः जिनप्रज्ञप्तः ज्ञानस्वभावः च चेतनासहितः । सः जीवः ज्ञातव्यः कर्मक्षयकारणनिमित्तः ॥ ६२ ॥
अर्थ — जीव ज्ञानस्वभाव वाला और चेतनासहित है ऐसा जिन भगवान् ने कहा है । ऐसे स्वभाव वाला आत्मा ही कर्मों के क्षय करने का कारण है ॥ ६२ ॥
गाथा— जेसिं जीवसहावो णत्थि अभावो य सव्वहा तत्थ । ते होंति भिरणदेहा सिद्धा वचिगोयर मतीदा ॥ ६३ ॥ छाया - येषां जीवस्वभावः नास्ति प्रभावश्च सर्वथा तत्र । ते भवन्ति भिन्नदेहाः सिद्धाः वचोगोचरातीताः ॥ ६३ ॥