________________
तिलोयपण्णत्तो
देवोउ तिगिण सया अड्डाइज्ज सयाणि दुसयाणि । आदिममज्झिमबाहिरपरिसासुं होंति बिदियदस्स ।।१०३॥
३०० । २५० । २८० । दोगिण सया देवीउ सट्ठीचालादिरत्तएक्कसयं । णागिंदाणं अभिंतरादितिप्परिसदेवीसु ॥१०४।।
२०० । १६० । १४० । सट्ठोजुदमेक्कसयं चालीसजुदं वोससहियएक्कसयं । गरुडिंदाणं अभंतरादितिप्परिसदेवीउ ॥१०५॥
१६० । १४० । १२० । चालीसुस्तरमेक्कसयं वीसभहियं सयं च केवलयं । देविंदाणं आदिमपरिसप्पहुदीसु देवीउ ॥१०६॥
___ १४० । १२० । १०० । असुरादिदसकुलेसुं हुवंति सेणा सुराण पत्तक्क । पण्णासा देवीउ सयं च परो महत्तरसुराणं ॥१०७॥
५० । १०० । ० । जिणदिलुपमाणाउ होति पइण्णयतियस्स देवीऊ । सव्वणिगिट्ठसुराणं पि देवीउ बत्तीस पत्तक्क ॥१०८॥
३२ । एदे सव्वे देवा देविंदाणं पहाणपरिवारा। अगणे वि यप्पधाणा संखातीदा विधायंति ॥१०९॥ इंदपडिंदप्पहुदी तहे वोउ मणेण आहारं । अमयमयमइसिणिद्ध संगिण्हते णिवरुवमणं ॥११०॥ चमरदुगे आहारे वरुससहस्सेण होदि णियमेण । पणुवीसदिणाण दलं भूदाणंदादि छण्णं पि ॥११॥
घ १००० । दि २५ । ।
बारसदिणेसु जलपहुदीछण्णं पि भोयणावसरो। पण्णरसवासदलं अमिदगपहुदिछक्कम्मि ॥११२॥