________________
तिलोयंवगणतो -
भव्वजणमोक्खजणणं मुणिंददेविंदपणदपयकमलं । णमिय अभिणंदणेसं भावणलोयं परूवेमो ॥१॥ भावणणिवासखेत्तं भवणपुराणं बियप्पचिराहाणि । भवणाणं परिसंखाई दाण पमाणामाई ॥२॥ दक्खिणउत्तरइंदा पत्तेक्कं ताण *- भवणपरिमाणं । अप्पमहड्डियमज्झिमभावणदेवाण भवणवासं च ॥३॥ भवणं वेदी कूडा जिणघस्पासादइंदभूदीउ । भवणामराण संखा आउपमाणं जहाजोगं ॥४॥ उस्सेहोहिपमाणं गुणठाणादीपि. एक्कसमयम्मि । उप्पजणमरणाण य परिमाणं तह य आगमणं ॥५॥ भावणलोयस्साउ बंधणपावोग्गभावभेदा य । सम्मत्तगहणहेऊ अहियारा इत्थ चउवीसं ॥६॥ रयणप्पहपुढवीए खरभाए पंकबहुलभागम्मि। भवणसुराणं भवणाइ होति वररयणसोहाणि ॥७॥ सोलससहस्समेत्ता खरभागो पंकबहुलभागो वि । चउसीदि सहस्साणिं जोयणलक्खं दुवे मिलिदा ॥८॥
१६००० । ८४०० । भावणदेवाणं णिवासखेत्तं गदं। " असुरा णागसुवण्णादीउवहिथणिविज्जुदिसअग्गी। वोउकुमारा परया दसभेदा होंति भवणसुरा' ॥९॥
। वियप्पा सम्मत्ता । चूडामणि अहिगरुडा करिमयरा वड्डमाणवजहरी। कलसो तुरखो मउडे कमसो चिण्हाणि एदाणि ॥१०॥
। चिण्हा.सम्मत्ता । चउसट्ठी चउसीदी बावत्तरि होति छस्सु ठाणेसु । छाहत्तरि छुएगाउदी एक्काणि भवणवासिभवणाणि ॥११॥ ६४०००००। ८४००००० । ७२००००० । ७६००००० । ७६००००० । ७६००००० । ७६००००० । ७६०००००।
७६००००० । ९६००००० 1. Somits this.