SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ तिलोयपगत्तोण महावीरभासियत्थो तस्सि खेत्तम्मि तत्थ काले य । खायोवसमविवडिदचउउरमलमाहि' पुण्णेण(१) ॥७६॥ लोयालोयाण तहा जीवाजीवाण विविहविसयेसु। संदेहणासणत्थं उवगदसिरिवीरचलणमूलेण ॥७७॥ विमळे गोदमगोते जादेणं इंदभूदिणामेण । चउवेदपारगेणं सिस्सेण विसुद्धसीलेण ॥७॥ *भावसुदपजयेहि परिणदमइणा य बारसंगाणं । चोहसपुष्वाण तहा एकमुहुत्तेण विरचणा विहिदो ॥७॥ इय मूलतंतकत्ता सिरिवीरो इंदभूदिविप्पवरे । उवतंते कत्तारो अणुतंते सेसाइरिया ॥८॥ णिण्णद्वरायदोसा महेसिणो दिवसुत्तकत्तारो। किं कारणं पमणिदा कहिदुं सुत्तस्स सामण्णं ॥८॥ जोयणपमाणणयेहिं णिक्खेवेणं णिरक्खदे अत्थं । तस्साजुत्तं जुत्तं जुत्तमजुत्तं च पडिहादि ॥२॥ णाणं होदि पमाणं णउविणादुसहहिदयभावत्थो (१) । णिक्खेभो विउवाओ जुत्तीए अत्थपडिगहणं ॥३॥ इय णामं अवहारिय आइरियपरंपरावगदं मणसो। पुवाइरिया प्राराणुसरणअन्तिरयणणिमित्तं ॥४॥ मंगलपहुदिच्छक्कं वक्खाणिय विविहगंथजुत्तीहि । जिणवरमुहणिक्कंतं गणहरदेवेहि गंथितपदमालं ॥५॥ सासदपदमावण्णं पवाहरूवत्तणेण दोसेहि। णिस्मेसेहिं विमुक्कं आइरियअणुकमायादं ॥८६॥ भव्यजणाणंदयरं वाच्छामि अहं तिलोयपण्णत्ती। णिभरभत्तिपसादिदवरगुरुचलणाणुमावेण ॥८॥ सामण्णजगसरूवं तम्मि ट्ठियं णारयाण लोयं च । भावणणरतिरियाणं उतरजोइसियकप्पवासीणं ॥८॥ सिद्धाणं लोगो त्ति य अहियारो पयददिट्ठणवभए । तम्मि णिबद्ध जीवे पसिद्धवरवगणणासहिए ॥६॥ 1 AS तेस्सिं ; 2 चउरमलमईहिं (१) ; 3 B मिस्सेण ; 4 S भावसुदंपज्जाये ; 5 विहिदा (१), 6 णमो वि णादुस्स हिंदयभावत्थो (१), 7 A पदम्मलं ।
SR No.022405
Book TitleTiloy Pannatti
Original Sutra AuthorN/A
AuthorA N Upadhye
PublisherJaina Siddhanta Bhavana
Publication Year1941
Total Pages124
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy