________________
११२
तिलोयपत्ती
दसजोय उच्छेहो सो जलमज्झम्मि अट्ठवित्थोरा । जलउवरिं दो कोसो तंमज्भे होदि वज्जमयसेलो ॥ २२१ ॥ १० । कोस २ ।
मूले मज्मे उवरिं चउदुगपक्का कमेण बित्थियणा । दसजोय उच्छेहो चउतोरण वेदियाहि कयसोहा ||२२२|| तप्पव्वदस्स उवरिं बहुमज्मे होदि दिव्वपासादो । वररयणकंचणमओ गंगाकूडं ति गामेण ॥ २२३ ॥ चउतोरणेहिं जुन्तो वरवेदीपरिमदो' विचिन्तयरो | बहुविहजन्तसहस्सो सो पासादो णिरुवमाणो ॥२२४॥ मूले मज्झे उवरिं तिदुमेक्कस हस्सदंडवित्थारा । दोण्णिसहस्सोत्तुंगो सो दोसदि कूडसंकासो ॥२२५॥
३००० | २००० | १००० | २००० । तस्सभंतर दो पण्णासम्भहियसन्तसयदंडा । चालीसचाववासं प्रसीदिउदयं च तद्दारं ॥२२६॥ ७५० । ४० । ८० ।
मणितोरणरमणिज्जं वरवज्जकवाडजुगलसोहिल्लं । गाणाविहरयण पहाणिच्चुजोयं विराजदे दारं ||२२७|| वरवेदी परिखिते चउगोउरमंदिरम्मि पासादे । रम्मुज्जाणे तस्सि गंगादेवी सयं वसा ॥२२८॥ भवणोवर कुंडम्मिय जिदिपडिमादि सासदरदीउ । चेति किरणमंडलउज्जो इदसयलदिसभो ॥२२९॥ आदिजिणप्पडिमाओ तोओजदमउडपासेहरिल्लाओ । पडिमोवरिंमि गंगा अभिसित्तू मणप्पसा पडदि ॥२३०॥ पुव्विदपंकजपीडाकमलोदरसरिसवण्णवरदेहा ।
पढमजिणम्पडिमाओ भरंति जे ताण देति णिव्वाणं ॥२३१॥ कुंडस्स दक्खिणं तोरणदारेण णिग्गदा गंगा । भूमिविभागे वक्को होदूण गढ़ा य रजदगिरिं ॥ २३२॥ 4 रम्मायाए गंगा संकुलिदूगं पि दूरदो एसा । विजय गिरिगुहार परिसदि भेदाभिलेभुंजंगिद्ध (१) ॥२३३॥
ID परमदो; 2 AB भवणोवर ; 3 ABS अभिसन्त ; 4D रम्माआए ।