________________
तिलोयपण्णत्ती
.
वरवजकवाडजुदो बहुविहदारेहिं सोहिदो विउलो। वरमाणथंभसहिभो जिणिदगेहो णिरुवमाणो ॥१५५।। भिंगारकलसदप्पणचामरघंटादवत्तपहुदीहि । ---.. पूजादव्वेहिं तदो विचित्तवरवत्थसोहि वा ॥१५॥ पुगणायचंपयअसोयवउलादिरुक्खपुण्णेहिं । उजाणेहि सोहदि विविहेहि जिणिंदपासादो ॥१५॥ सच्छजलपूरिदाहिं कमलुप्पलसंडमंडणधराहि । पोक्खरणीहि रम्मो मणिमयसोहाण'मालाहिं ॥१५८।। तस्सि जिणिदपडिमा अहमहामंगलहिं संपुण्णा । सीहासणादिसहिदा चामरकरणागजक्खमिहुणजुदा ॥१५९॥ भिंगारकलसदप्पणवीयणधयछत्तचमरसुपइट्ठा । इय अट्ठमंगलाई पत्तेक्कं अहअधियसयं ॥१६०॥ कित्तीए वरिणजह जिणिंदपडिमा य सासदड्डीए'। जो हर सयलदुरियं सुमरणमेतण भव्वाणं ॥१६॥ एवं हि रूवं पडिमं जिणस्स तत्थद्विदं भत्तिए सच्छचित्ता । झायंति केई सुविणटुकम्मा ते मोक्खमाणं सकलं लहंते ॥१६२॥ एसा जिणिंदप्पडिमा जणाणं झाणं ति णिच्चं सुबहुप्पयारं । भावाणुसारेण अणंतसोक्खं णिस्सेयसं अभुदयं च देदि॥१६३॥ भरहादिसु कूडेसुं असु वेतरसुराण पासादा । वररयणकंचणमया वेदीगोउरदुवारकयसोहा ॥१६४॥ उज्जाणेहि जुत्ता मणिमयसयणासणेहिं परिपुण्णा । णच्चंतधयवडाया बहुविहवण्णा विरायंति ॥१६५।। बहुदेवदेविसहिदा वेतरदेवाण होति पासादा। जिणवरभवणपवरिणदपासादसरिच्छरुंदादी ॥१६६॥
को १ । १।३ ।
२४
भरहे कूडे भरहो विंदपवादम्मि णट्टमालसुरो। कूडम्मि माणिभद्दे अहिवइदेवो अ माणिभद्दो ति ॥१६॥
I सोवाण (१); 2 ABS सासदरिदीए; 3 D जिणाणं ; 4 D सोक्खं फि; 5 ब (१)।