________________
დი
दिषु तु तदभावान्मुख्य इतिचेन्ननु किमिदं बाधकं । ६२ । सामान्येऽपि सत्ताच्युपगमेऽनवस्था । विशेषेषु पुनः सामान्यसद्भावे स्वरूपहानिः । समवायेऽपि सत्ताकल्पने तद्वृत्त्यर्थं सम्बन्धान्तराभाव इति बाधकानीतिचेन्न । ६३ । सामान्येऽपि सत्ताकल्पने यद्यनवस्था तर्हि कथं न सा व्यादिषु । तेषामपि स्वरूपसत्तायाः प्रागेव विद्यमानत्वात् । ६४ । विशेषेषु पुनः सत्तान्युपगमेऽपि न रूपहानिः । स्वरूपस्य प्रत्युतोत्तेजनात् । निःसामान्यस्य विशेषस्य क्वचिदप्यनुपलम्भात् । ६५ । समवायेऽपि समवायत्वलक्षणायाः स्वरूपसत्तायाः स्वीकारे उपपद्यत एवा विष्वग्नावात्मकः सम्बन्धोऽन्यथा तस्य स्वरूपाऽनावप्रसङ्गः । ६६ । इति बाधकाभावात्तेष्वपि पव्यादिवन्मुख्य एव सत्तासम्बन्धः । इति
तिनी मुख्य प्रतीति यती नथी, अन्ये इव्यादिकोमां तो बाध न आववाथी मुख्य प्रतीति थाय बे, एम जो कहीश तो ते शुं बाघ बे ? । ६२ । जो सामान्यमां पण सत्ता मानी यें तो अनवस्था थाय बे ; तथा विशेषोमां पण सत्ता मानवाथी विशेषना स्वरूपनी हानि थाय बे ;
समवायम पण सत्ता कल्पवाथी तेली ने जोमवामाटे बीजो समवाय नथी; एवी रीतना बाधो वे बे, एम जो तुं कहीश, तो ते युक्त नयी । ६३ । केमके सामान्यमां सत्ता मानवाथी ज्यारे नवस्था आवे छे, त्यारे इव्यादिकोमां ते केम नथी आवती ? केमके तेजुने पण स्वरूपसत्ता तो प्रथमथीज हती. । ६४ । वली विशेषोमां तो सत्ता मानवाथी पण तेजना स्वरूपनी हानि यती नथी, पण नलदं ते स्वरूपने उत्तेजन मले बे; केमके सामान्य विनाना विशेषनी क्यांयें पण प्राप्ति यती नथी । ६५ । समवायमां पण समवायपणाना लक्षणंवाली स्वरूपसत्ता मानवाथी अभिन्नस्वरूपवाल संबंध थायज बे, अने जो तेम न थाय तो तेना स्वरूपने नावनो प्रसंग यशे । ६६ । एवी रीतें