________________
*न मर्मयुक्तं वचनं हिनस्ति । न स्त्रीषु राजन्न विवाहकाने ॥ प्राणात्यये सर्वधनापहारे । पञ्चाऽनृतान्याहुरपातकानि॥ =|| 0 । तथाऽदत्तादानमनेकधा निरस्य पश्चाउक्तं । यद्यपि ब्राह्मणो हठेन परकीयमादत्ते बलेन वा । तथापि तस्य नाऽदत्तादानं । ए । यतः सर्वमिदं ब्राह्मणे च्यो दत्तं । ब्राह्मणानां तु दौर्बल्याद्वषन्नाः परिनुञ्जते । तस्मादपहरन् ब्राह्मणः स्वमादते स्वमेव ब्राह्मणो नुक्ते खं वस्ते स्वं ददातीति । ए । ॥ तथा ॥ " अपुत्रस्य गतिर्ना स्ति" इति लपित्वा = ॥ अनेकानि सहस्राणि । कुमारब्रह्मचारिणां ॥ दिवं गतानि विप्राणा-मकृत्वा कुलसन्ततिम् = इत्यादि कियन्तो वा दधिमाषन्नोजनात्कृपणा वित्रेच्यन्ते । तदेवमागमोऽपि न तस्य सर्वज्ञतां वक्ति । ए१ । किंच सर्वशः
वखते, प्राण जती वेलाए, अने सर्व धनना नाश वखते, एम पांच प्रकारनां जूठ पापविनानां . । । वनी अदत्तादानने अनेक प्रकारें निषेधिने पाउलथी कांके 'ब्राह्मण जो हठथी अथवा बलात्कारे परनुं कंई ले ले, तोपण तेने अदत्तादान लागे नही' । ए । केमके 'आ सवलुं ब्राह्मणोने आपेलृ डे, पण ब्राह्मणोनी दुर्बलताथी शूशे नोगवे जे; माटे ले लेतो एवो ब्राह्मण पोतानुं लेने, पोतानुज नोगवे ने, पोतानुं पेहे रे ने, अने पोतानुं आपे . । ए७ । वली पुत्ररहितनी गति नथी' एम कहीने वली कांके ब्राह्मणोना हजारो बह्मचारी कुमारो पुत्रोत्पत्ति कर्याविना देवलोके गया जे.' अथवा एवी रीते दहीं अमदना नोजनथी ते कंगाल थयेलाोनुं विवेचन ते केटलुक करवू ? माटे एवी रीते आगम पण तेनुं सर्वज्ञपणुं कहेतुं नथी. । ए१ । वली सर्वज्ञ थश्ने ज्यारे ते स्थावरजंगमने रचे जे, त्यारे जग
* अत्र सर्वत्र धर्ममित्यध्याहारः कर्तव्य इत्यवगंतव्यं । आच्छादयतीत्यर्थः। ......