________________
५५
तथा सर्वगतत्वमपि तस्य नोपपन्नं । तद्धि शरीरात्मना ज्ञानात्मना वा स्यात् । ११ । प्रथमपक्षे तदीयेनैव देहेन जगत्रयस्य व्याप्तत्वादितरनिमैयपदार्थानामाश्रयानवकाशः । द्वितीयपक्षे तु सिद्धसाध्यतास्माभिरपि निरतिशयज्ञानात्मना परमपुरुषस्य जगत्रयक्रोडीकरणाभ्युपगमात् ॥१२॥ यदि परमेवं भवत्प्रमाणीकृतेन वेदेन विरोधः । तत्र हि शरीरात्मना सर्वगतत्वमुक्तं “ विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतः पाणिरुतविश्वतःपादित्यादिश्रुतेः " । ५३ । यच्चोक्तं तस्य प्रतिनियतदेशवर्त्तित्वे त्रिभुवनगतपदार्थानामनियतदेशवृत्तीनां यथावन्निर्माणानुपपत्तिरिति । तत्रेदं पृच्छ्यते । ५४ । स जगत्रयं निर्मिमाणस्तक्षादिवत्साक्षाद्देहव्यापारेण निर्मिममीते । यदि वा सङ्कल्पमात्रेण । ९५ । आद्ये पक्षे एकस्यैव भूभूधरादेविधाने अक्षोदीयसः कालक्षेपस्य सम्भवाद्वंहीयसाऽप्यनेहसा न परिसमा
रीररूपे छे ? के ज्ञानरूपे छे ? । ५१ । पेहेला पक्षमां तेनाज शरीरवडे त्रणे जगतो व्यापेलां होवाथी बीजा बनाववाना पदार्थोने रहेवानी जगो नही मळे ; अने सर्व अतिशयवाळा ज्ञानरूपे ईश्वरनुं त्रणे जगतमां व्यापकपणुं स्वीकारवाथी बीजा पक्षमां तो अमोने पण कबुलात छे. । ५२ । पण तेथी तो तमोए मानेला वेदसाथे विरोध आवशे, केमके तेमां तो शरीररूपे सर्वगतपणुं कह्युं छे. ' जगत्रूप आंखवाळो, जगत्रूप मुखवाळो, जगत्रूप हाथवाळो, अने जगत्रूप पगवाळो इत्यादि वेदनी श्रुति छे. ' । ५३ । वळी तमोए कह्युं के ते ईश्वर जो एकज जगोए रहे, तो जूदी जूदी जगोए रहेला त्रणे जगतोना पदार्थोंने ते योग्यरीते बनावी शके नही ; तो तेमाटे अमो तमोने पूछीए छीए के ' । ५४ । ते
णे जगत्ने बनावतो थको सुतार आदिकनीपेठे साक्षात् शरीरव्यापारवडे बनावे छे ? के संकल्पमात्रथी ? । ५५ । पेहेला पक्षमां एकज ईश्वरने पृथ्वी पर्वतादिक रचवामां घणा काळक्षेपना संभवथी, घणे काळे पण