________________
त् । ४६ । बहूनामेककार्यकरणे वैमत्यसंभावनेति नायमेकान्तः । अनेककीटिकाशतनिष्पाद्यत्वेऽपि शक्रमोऽनेकशिल्पिकल्पितत्वेऽपि प्रासादादीनां नैकसरघानिर्तितत्वेऽपि मधुच्छत्रादीनां चैकरूपताया अविगानेनोपलम्भात् । ४७ । अथैतेष्वप्येक एवेश्वरः कर्तेति बफे । एवं चेद्भवतो भवानीपतिंप्रति निष्प्रतिमा वासना । तर्हि कुविन्दकुम्मकारादितिरस्कारेण पटघटादीनामपि कर्ता स एव किं न कल्प्यते । ४८ । अथ तेषां प्रत्यक्षसिद्धं कर्तृत्वं कथमपन्होतुं शक्यं । तर्हि कीटिकादिभिः किं तव विराद्धं । यत्तेषामसदृशतादृशप्रयाससांध्यं कर्तृत्वमेकहेलयैवापलप्यते । ४९ । तस्माद्वैमत्यभयान्महेशितुरेकत्वकल्पना भोजनादिव्ययभयात्कृपणस्यात्यन्तवल्लभपुतकलतादिपरित्यजनेन शून्यारण्यानीसेवनमिव । ५० ।
कहे छे. । ४६ । घणा मळीने एक कार्य करे तो, तेमां मतभेद थाय, एवं एकांत नथी ; केमके सेंकडोगमे कीडीओनी राफडानी बनावटमां, अनेक कारीगरोनी मेहेलादिकोनी बनावटमां, अने अनेक मधमाखोनी मधपूडादिकोनी बनावटमां पण निंदारहित एक स्वभावपणानी प्राप्ति छे. । ४७ । हवे तुं एम कहीश के, तेओमां पण एकन ईश्वर कर्ता छ । अने एवी रीते तने ईश्वरप्रते ज्यारे अनुपम श्रद्धा छे, त्यारे सालवी कुंभारादिकने तनीने वस्त्र तथा घडादिकनो पण तेन कर्ता छे, एम केम नथी मानतो ? । ४८ । हवे तुं एम कहीश के ते घडादिकनुं कर्तापर्यु तो प्रत्यक्षसिद्ध छे, माटे तेनी केम ना पाडी शकाय ? तो कीडीआदिकोए तारुं शुं बगाड्युं छे ? के तेओनुं तेवं अतुल्यप्रयासवाळं कर्तापणुं जोतनोतामांन उडावी देछे ? । ४९ । माटे मतभेदना भयथी ईश्वरनी एकपणानी कल्पना तो, भोजनादिकना खरचना भयथी, अत्यंत प्रिय एवा पुत्र अने स्त्रीआदिकना त्यागपूर्वक कृपणना शून्य वनना सेवनसरखी छे. । ५० । वळी तेने सर्वगतपणुं पण योग्य नथी ; केमके तेश