________________
४७
प्रकरणसमः तत्प्रतिपंथिवम्र्मोपपादनसमर्थप्रत्यनुमानाऽभावात् । ९ । न च वाच्यमीश्वरः पृथ्वीपृथ्वीधरादेर्विधाता न भवति । अशरीरत्वान्निर्वृत्तात्मवदिति प्रत्यनुमानं तद्बाधकमिति । १० । यतोऽत्रेश्वररूपो धम्म प्रतीतोऽप्रतीतो वा प्ररूपितः । ११ । न तावदप्रतीतो हेतोराश्रयासिद्धिप्रसङ्गात् । १२ । प्रतीतश्चेत्केन प्रमाणेन स प्रतीतस्तेनैव किं स्वयमुत्पादितस्वतनुर्न प्रतीयते । १३ । इत्यतः कथमशरीरत्वं । तस्मान्निरवद्य एवायं हेतुरिति । १४ । सचैक इति । चः पुनरर्थे । स पुनः पुरुषविशेष एकोऽद्वितीयः । बहूनां हि विश्वविधातृत्व स्वीकारे परस्परविमतिसंभावनाया अनिवार्यत्वादेकैकस्य वस्तुनोऽन्यान्यरूपतया निर्माणे सर्वमसमञ्जसमापद्येतेति । १५ । तथा स सर्वग इति । सर्वत्र गच्छतीति सर्वगः । सर्वव्यापी । १६ । तस्य हि प्रतिनियतदेशवर्त्तित्वे नियतदेशवृत्तीनां
नथी, केमके सामा पक्षनो धर्म तेणे ग्रहण कर्यो छे, एम बतावनारुं कई समर्थ प्रत्यनुमान मळतुं नथी. । ९ १ वळी ईश्वर शरीरविनानो होवाथी मुक्तनी पेठे कंइ करे नही, एवं प्रत्यनुमान तेने बाधा करनारुं छे, माटे ईश्वर पृथ्वीपर्वतादिनो कर्ता नथी, एम नही बोलवु । १० । केमके अहीं ईश्वररूपी धर्मी प्रतीत छे ? के अप्रतीत छे ? । ११ । अप्रतीत तो नथी, केमके तेवा हेतुनो कोइ आश्रय नथी ; । १२ । वळी जो प्रतीत होय, तो जे प्रमाणथी ते प्रतीत थयो, तेज प्रमाणथी पोते उत्पन्न करेला पोताना शरीरवाळो शुं नथी चोकस थतो ? । १३ । माटे अश
·
पशुं केम ? तेथी आ हेतु दोषरहितज छे । १४ ।' च ' एटले वळी ते ईश्वर एक छे; केमके जो घणा जगत्कर्ता मानीये, तो परस्पर मतभेदने न निवारीशकवाथी एकेकी वस्तुने जूदा जूदा स्वरूपवाळी बनाववामां, सघळु गोटाळावाळु थाय. । १५ । वळी ते सर्व जगोए जनार होवाथी सर्वव्यापी छे । १६ । केमके जो ते एक अमुकज भागमां
•