________________
रूप विडंबना तो तेओनी छे, के हे प्रभु ! नेओने आप शिखामण आपनारा नथी. ॥ ६ ॥
।१ । प्रत्यक्षादिप्रमाणोपलक्ष्यमाणचराचररूपस्य विश्वत्रयस्य कश्चिदनिर्वचनीयस्वरूपः पुरुषविशेषः कती सृष्टा अस्ति विद्यते । २ । ते हि इत्थं प्रमाणयन्ति उर्वीपर्वततर्वादिकं सर्व बुद्धिमत्कत्तुं कार्यत्वात् । यद्यत्कार्य तत्तत्सर्वं बुद्धिमत्कत्तुं यथा घटस्तथा चेदं तस्मात्तथा । ३ । व्यतिरेके व्योमादि । ४ । यश्च बुद्धिमांस्तत्क" स भगवानीश्वर एवे. ति । ५। न चायमसिद्धो हेतुर्यतो भूभूधरादेः स्वस्वकारणकलापजन्यतया अवयवितया वा कार्यत्वं सर्ववादिनां प्रतीतमेव । ६ । नाप्यनैकान्तिको विरुद्धो वा । विपक्षादत्यन्तव्यावृत्तत्वात् । ७ । नापि कालात्ययापदिष्टः। प्रत्यक्षानुमानागमाबाधितधर्माधर्म्यनन्तरप्रतिपादितत्वात् । ८ । नापि
।१ । प्रत्यक्षादि प्रमाणथी जणाता चराऽचररूप त्रणे जगतोनो कोइक अगम्य स्वरूपवाळो पुरुष कर्ता छे. । २ । तेओ एम प्रमाण आपे छे के, पृथ्वीपर्वतादिक सघर्छ, कार्य होवाथी, बुद्धिवाननी क्रिया छे ; केमके जे जे कार्य छे, ते ते बुद्धिवाननी क्रिया छे, जेम घडो, तेम आ, अने तेथी तेम. । ३ । तेथी उलटुं आकाशादि. । ४ । वळी जे बुद्धिवान् तेनो कर्ता छे, ते ईश्वरन छे. । ५ । वळी आ हेतु असिद्ध नथी, केमके पृथ्वीपर्वतादिकने पोतपोताना कारणोना समूहवडे उत्पत्ति होवाथी अथवा विभागपणुं होवाथी, तेनु कार्यपणुं सर्ववादिओने कवुलन छे. । ६ । तेम अनेकांतिक अथवा विरुद्ध हेतु पण नथी ; केमके ते विपक्षथी अत्यंत जूदो पडेलो छे. । ७ । तेम कालाऽत्ययापदिष्ट हेतु पण नथी, केमके प्रत्यक्ष, अनुमान, अने आगमप्रमाणथी बाधाविनाना धर्मधर्मीयी अनंतर ग्रहण करेलो छे. । ८ । तेम आ प्रकरणसम हेतु पण