________________
तस्य यदि क्षणिकत्वं न तर्हि क्षणेभ्यः कश्चिद्विशेषः । अथाऽक्षणिकत्वं तर्हि समाप्तः क्षणभङ्गवादः । ७८ । नाप्यक्रमेणार्थक्रिया क्षणिके सम्भवति । ७९ । सोको बीजपूरादिरूपादिक्षणो' युगपदनेकान् रसादिक्षणान् जनयन् एकेन खभावेन जनयेन्नानास्वभावैर्वा । ८० । यद्येकेन तदा तेषां रसादिक्षणानामेकत्वं स्यादेकस्वभावजन्यत्वात् । ८१ । अथ नानास्वभावैर्जनयति किञ्चिद्रूपादिकमुपादानभावेन किंचिद्रसादिकं सहकारित्वेनेतिचेत् । तर्हि स्वभावास्तस्यात्मभूता अनात्मभूता वा । ८२ । अनात्मभूताश्चेत्स्वभावत्वहानिः । यद्यात्मभूतास्तर्हि तस्यानेकत्वं । अने
~
....
..
.....
.....
........
हेलांना अने पछीना क्षणोनो क्रम संभवतो नथी, केमके संतान कंइं पदार्थ नथी; वळी तेना पदार्थपणामां पण ज्यारे क्षणिकपणुं छे, त्यारे क्षणोथी कंइ विशेष नथी ; अने जो अक्षणिकपणुं मानशो तो तमारो सणिकवाद समाप्त थयो. । ७८ । वळी क्षणिकमां क्रमविना पण अर्थक्रिया संमवती नथी । । ७९ । केमके बीजोरां आदिकना रूपादिकनो ते एक क्षण, एकी वखते रसादिक अनेक क्षणोने उत्पन्न करतो थको एक खभाववडे उत्पन्न करे ? के जूदा जूदा स्वभाववडे उत्पन्न करे ! । ८० । जो एक स्वभावे उत्पन्न करे, तो ते रसादिकक्षणोनुं एकपणुं थाय, केमके ते एक स्वभावथी उत्पन्न थया;। ८१ । अने जूदा जूदा खमावोथी उपादान भावें करीने कंइंक रूपादिकने अने सहकारीपणायें करीने कंइंक रसादिकने जो उत्पन्न करे, तो तेना स्वभावो आत्मरूप छ ? के अनात्मरूप छे । । ८२ । जो अनात्मरूप होय तो स्वभावपणानी हानि थाय छे ; अने जो आत्मरूप होय तो अनेक स्वभाव होवाथी तेने अनेकपणुं आवे छे ; अथवा स्वभावोर्नु एकपणुं थाय छे; के
१ बौद्धमते क्षणशब्देन पदार्थसंज्ञा क्षणिकलात्क्षणः ॥