________________
४१
त्वप्रसङ्गः । ७१ । इत्येकान्तनित्यात् क्रमाक्रमाभ्यां व्याप्तार्थक्रिया व्यापकानुपलब्धित्रलाध्यापकनिवृत्तौ निवर्तमानास्वव्याप्यमर्थक्रियाकारित्वं निवर्तयति । अर्थक्रियाकारित्वं च निवर्तमानं स्वव्याप्यं सत्त्वं निवर्तयतीति नैकान्तनित्यपक्षो युक्तिक्षमः । ७२ । एकान्ताऽनित्यपक्षोऽपि न कसीकरणाहः । ७३ । अनित्यो हि प्रतिक्षणविनाशी । स च न क्रमेणार्थक्रियासमर्थो । देशकृतस्य कालकृतस्य च क्रमस्यैवाऽभावात् । ७४ । क्रमो हि पौर्वापर्य । तच्च क्षणिकस्यासम्भवि । ७५ । अवस्थितस्यैव हि नानादेशकालव्याप्तिर्देशक्रमः कालक्रमश्चाभिधीयते । न चैकान्तविनाशिनि सास्ति । यदाहुः । ७६ ।। यो यत्रैव स तत्रैव । यो यदैव तदैव सः॥ न देशकालयोाप्ति-र्भावानामिह विद्यते |७७ । न च सन्तानापेक्षया पूर्वोत्तरक्षणानां क्रमः सम्भवति । सन्तानस्याऽवस्तुत्वात् । वस्तुत्वेऽपि संग आवशे. । ७१ । एवी रीते एकांत नित्यथी क्रम अक्रमवडे व्यापक न मलवाथी, व्यापेली अर्थक्रिया, व्यापकनो नाश होते छते नाश पामती थकी, पोतामां व्यापेला अर्थक्रियाकरवापणानो नाश करे छे ; अने अर्थ क्रियाकरवापणुं नष्ट थतुं थकुं पोतामां व्यापेला छतापणानो नाश करे छे, तेथी एकांत नित्यवाद युक्तिवाळो नथी. । ७२ । तेमज एकांत अनित्यवाद पण स्वीकारवा लायक नथी. । ७३ । अनित्य छे ते क्षणक्षणप्रते विनश्वर छे, अने ते क्रमवडे अर्थक्रियामां समर्थ नथी, केमके तेने देशक्रम अने काळक्रमनो अभाव छे. । ७४ । क्रम एटले परंपरा, अने ते क्षणिकने होय नही; । ७५ । केमके स्थित रहेनारनेज जूदा जूदा देशकाळनी व्याप्तिवाळा देशक्रम अने काळक्रम होय छे, पण एकांत विनश्वरमां ते व्याप्ति होती नथी ; कां छे के-। ७६ । जे ज्यां छे, ते त्यांज छे, अने जे ज्यारेज छे, ते त्यारेज छे; केमके पदार्थोने अहीं देशकाळनी व्याप्ति होती नथी. । ७७ । वळी संताननी अपेक्षावडे पे