________________
doo
नीवाऽनन्त्ये न दोषस्तथा दिग्मात्रं नाव्यते । १२ । नगवन्मते हि षमा जीवनिकायानामेतदल्पबदुत्वं । सर्वस्तोकास्त्रसकाथिकास्तेच्याऽसंख्यातगुणास्तेजःकायिकास्तेन्यो विशेषाधिका पृथिवीकायिकास्तेन्यो विशेषाधिका अप्कायिकास्तेन्यो विशेषाधिका वायुकायिकास्तेच्योऽनन्तगुणा वनस्पतिकायिकास्ते च व्यावहारिका अव्यावहारिकाश्च । १३ । 11|| 'गोलाय असंखिज्जा। असंखनिग्गोयगोलन नणि॥शक्विक्कं मि निगाए। अणन्तनीवा मुणेयवा || सिज्जंति जत्तिया खनु । इहसंववहारजीवरासि ॥ इति अणाश्वणस्स-रासीन तत्तिा तंमि ॥ इति ववनात् । १५ । यावन्तश्च यतो गच्छन्ति मुक्तिं जीवास्तावन्तोऽनादिनि
कपणामां कोश्ने पण संदेहजेवू नथी. वली प्रन्नुए कहेला जीवाना अनंतपणामां जे कं पण दोष नथी, ते दिग्मात्र कहीये डीये. [१श प्रन्नुना मतमा उए जीवनिकायो- अल्पबहुपणुं नीचेप्रमाणे . सर्वश्री थोमा त्रसकायो डे, तेन्थी असंख्यातगुणा तेजस्कायो बे, तेन्थी विशेषत्राधिक पृथ्वीकायो जे, तेन्थी विशेषाधिक अप्कायो , तेन्थी विशेष अधिक वायुकायो जे, अने तेन्थी अनंतगुणा वनस्पतिकायो ने, तेम वली तेनना व्यवहारराशिवाला अने अव्यवहारराशिवाला एम बे नेदो ले. कर्वा डे के =|| असंख्याता गोलान डे, अने तेनमां असंख्याता निगोदना गोला कहेला डे; अने ते एकेक निगोदमां अनंता जीवो जाणवा. ।। || अहीं संव्यवहारराशिमांथी जेटला जीवा मोके जाय , तेटना अनादिवनस्पतिराशिमाथी तेमां आवे . = । १४ । जेमांथी जेटला जीवो मोदे जाय डे, तेटला अनादिनिगोदव
१ गोला असंख्याताः । असंख्यनिगोदगोलाः भणिताः ॥ ऐकैस्मिन् निगेदे । अनंतजीवर ज्ञातव्याः ॥= सिध्यन्ति यावंतः खलु । इह संव्यवहारजीवराशितः ॥ आयोति अनादिवनस्यति राशितः तावनः तस्मिन् ॥ इतिच्छाया ।