________________
च " सत्सु लेशेषु कर्माशयो विपाकारम्नी नवति । नोच्चिन्नक्लेशमूलः। यथा तुषावनाः शानितंमुला अदग्धवीमन्नावाः प्ररोहणसमर्था न-' वन्ति । नाऽपनीततुषा दग्धवीजन्नावाः । तथा क्लेशावनः कर्माशयो विपाकप्ररोही नवति । नाऽपनीतक्लेशो न दग्धबीजन्नावो वेति । स च विपाकस्त्रिविधो नातिरायुर्नोग इति" । ६ । अदपादोऽप्याह । “ न प्रवृत्तिः प्रतिसंधानाय हीनक्लेशस्येति" । एवं विनङ्गशा निशिवराजर्षिमतानुसारिणो दूषयित्वोत्तराईन नगवउपमपरिमितात्मवादं निर्दोषतया स्तौति । पम्जी वेत्यादि । ७ । त्वं तु हे नाथ अनन्तसंख्यं अनन्ताख्यखंख्या विशेषयुक्तं । पम्जीवकायं । अजीवन् जीवन्ति जीविष्यन्ति चेति नीवाः । इन्श्यिादिज्ञानादिश्व्यन्नावप्राणधारणयुक्तास्तेषां “ संघ
शय विपाकना आरंजवालो थायं ने, परंतु लेशरूप मूल बेदायाबाद यतो नश्री. जेम फोतरांवान्ता सानना चोखा, के जेनमांश्री बीजपणुं दग्ध अयुं नश्री, तेन उगवाने समर्थ थाय डे, परंतु फोतरां नखेमीनीधेला चोखा, के जेनमाथी बीनपणुं दग्ध थयुं डे, ते नगवाने समर्थ यता नश्री; तेम लेशयुक्त श्रयेलो कर्माशय विपाकना प्ररोहवालो थाय , परंतु क्लेशरहित अथवा दग्ध थयेन के बीजपणुं मांथी एवो कर्माशय विपाकना प्ररोहवालो यतो नथी; अने ते विपाक जाति, आयु: अने नोगरूप त्रण प्रकारनो डे. । ६ । अदपाद पण एम कहे के “लेशरहितनी प्रवृत्ति प्रतिसंधानमाटे होती नथी." एवीरीते विनंगझानवाना शिवराजर्षिना मतने अनुसरनारान्नु खमन करीने, नत्तरार्धवमे प्रनुए कहेला अपरिमितात्मवादनी स्तुति करे . । । हे प्रन्नु ! आप तो अनंत नामनी संख्याविशेषवाला षजीवकायने कहेलो . जे जीव्या ने, जीवे डे अने जीवशे, ते जीवो कहेवाय ; अर्थात् इंश्यआदिक इव्यप्राणोने धारनारा, तथा झानादिक नाव