________________
वार्यतां । ३। समुन्नीयते हि प्रतिनियतसलिलपटलपरिपूरिते सरसि पवनतपनातपनजनोदञ्चनादिना कालान्तरे रिक्तता । न चायमर्थः प्रामाणिकस्य कस्यचित्प्रसिदः । संसारस्य स्वरूपहानिप्रसङ्गात् ।। तत्स्वरूपं ह्येतद्यत्र कर्मवशवर्तिनः प्राणिनः संसरन्ति समासापुः संस. रिप्यन्ति चेति । सर्वेषां च निवृतत्वे संसारस्य वा रिक्तत्वं हगदज्युपगन्तव्यं । मुक्तैर्वा पुनर्नवे आगन्तव्यं । न च दीण कर्मणां नवाधिकारः । =|| दग्धे बीजे यथाऽत्यन्तं । प्राउनवति नाङ्कुरः ॥ कर्मबीने तथा दग्धे । न रोहति नवाङ्कुरः ।।= इति वचनात् ।। आह च पतञ्जलिः “ सति मूले तहिपाको जात्यायुर्नोगा' इति । एतट्टीका
माटे एवीरीते थतुं एवं संसार- रिक्तपणुं कोण अटकावी शके तेम ने ? । ३ । कारणके अमुक मापवाला जलसमूहथी नरेला तलावमांथी वायु, सूर्यनो तमको तथा माणसोना नरवाआदिकवमे, ते तलाव खाली थन जाय . वली आ बाबतने कोइ पण प्रामाणिक माणस स्वीकारे नही, केमके तेथी संसारने स्वरूपहा निनो प्रसंग आवे ने । । केमके ते संसारनुं स्वरूप तो ए के, जेमां कर्मोने वश थयेला प्राणी संसरे डे, संसर्या ने अने संसरशे, ते संसार कहेवाय, अने सघनाननी ज्यारे निवृत्ति थाय, त्यारे पराणे संसार, रिक्तपणुं स्वीकारवु पमशे, अने कांतो मुक्त थयेतानने फरीने संसारमा आवq पमशे ! ! परंतु जेननां कर्मो वीण थयां बे, तेन ने तो संसारमा फरीने आववानो अधिकार नथी. कर्वा डे के =|| जेम बीज अत्यंत बली जाते ते अंकुरो नत्पन्न यतो नथी, तेम कर्मरूपी बीज बनीजाते ते संसाररूपी अंकुरो नगतो नथी. ॥ | ५ । पतंजलि पण कहे जे के “ मूल होते ते तेना विपाकरूप जाति, आयु तथा नोग थाय ." तेनी दीकानो नावार्थ ए के, “क्लेशो होते बते कर्मा