________________
रित्यादि । तन्नेदेन तस्य तमेव समर्थयमानस्तदानासः । यथा बनव नवति नविष्यति सुमेरुरित्यादयो जिन्न कान्ताः शन्दा निन्नमेवाश्रमनिदधति । निन्नकालशब्दत्वात्ताहकसि दाऽन्यशब्दवदित्या दिः ।।।। पर्यायशव्देषु निरुक्ति नेदेन लिन्नमर्य समनिरोहन्समनिरूढः । ३. न्दनादिन्दः । शकनाच्चक्रः । पूर्दारणात् पुरन्दर इत्यादिषु यथा । पयायव्वनीनामनिधेयनानात्वमेव कदीकुर्वाणस्तदानासः । यथेन्दः शक्रः पुरन्दर इत्यादयः शब्दा निन्नानिधेया एव निन्नशब्दत्वात्करिकुरङ्गतुरंगशब्दवदित्यादिः । १५ । शब्दानां स्वप्रवृत्ति निमित्त नूतक्रिया विशिष्टमयं वाच्यत्वेनाऽज्युपगच्छन्नेवन्तः । यथेन्दनमनुन्नवन्निन्दः । शकनक्रियापरिगतः शक्रः ! पूरणप्रवृत्तः पुरन्दर इत्युच्यते । क्रियाऽ
रतो शब्दानास श्राय ; जेम मेरु थयो, थाय ने अने थशे, इत्या - दिक निन्नकालवाला शब्दो निन्नन अर्थने धारण करे , केमके ते तेवीजीतना सिह थयेला बीना शब्दोनी पेठे जूदा जूदा कालघाना शब्दो छे, इत्यादि. । ४ । पर्यायशब्दोमां निरूक्तिना नेदयो निन्न अर्थने समर्थन करतो समनिरूढनय डे; जेम ऐश्वर्यपणुं यवाश्री इंश, शक्तिवान् होवाश्री शक्र, पूर्दारवाश्री पुरंदर. वनी पयायशब्दाना विविधप्रकारनान नामोने स्वीकारतो समन्निरूढानास थाय ने; जेम इंश, शक्र तथा पुरंदरादिक शब्दो निन्न शब्दो होवार्थी जूदा जूदा नामोवामान बे, जेम हाश्री, हरिण तथा घोमो, इत्यादिक. 1 ५। शब्दोना, पोतानी प्रवृत्तिना निमितन्त क्रियावाला अर्थने वाच्यपणावमे करीने स्वीकारनारो एवंनूतनय ; जेम ऐश्वर्य ने अ. नुन्नवतो इंश डे, शक्तिक्रियामां जोमायेलो शक डे, तथा पूरणमां प्रवृत्त ययेनो पुरंदर कहेवाथ डे. तथा क्रियामा नही जोमायेनी वस्तुनो शब्दवाच्यपणावमे प्रतिक्षेप करतो, एवो एवंनूतानास जे; जेम