________________
តូច
एतच्च सामान्यैकान्तवादे प्रापञ्चितं । १६ । व्यवहारस्त्वेवमाह | यथा लोकग्राहमेव वस्त्वस्तु । किमनया अदृष्टाऽव्यवह्रियमाणवस्तुप रिकल्पनकष्टपिष्टिकया । यदेव च लोकव्यवहारपथमवतरति तस्यैवाSनुग्राहकं प्रमाणमुपलभ्यते । नेतरस्य । न हि सामान्यमनादिनिधन - मेकं संग्रहाऽनिमतं प्रमाण मिस्तथानुभवाऽभावात् । सर्वस्य सर्वदशिवप्रसङ्गाच्च । १७ । नापि विशेषाः परमाणुलक्षणः कषक थिएः प्रमाणगोचरास्तथाप्रवृत्तेरभावात् । तस्मादिदमेव निखिललोकाडबाधितं प्रमाणप्रसिं कियत्कालना विस्थूलतामा वित्राणमुदकाद्याहरणाद्यर्थक्रियानिवर्तनकमं वस्तुरूपं पारमार्थिकं । पूर्वोत्तरकालमा वितत्पर्याय
हवे संग्रहनय बे ते सर्व विशेषोने आच्छादित करीने सवलुं सामान्यरूपे अंगीकार करे बे; मने तेमाटेनुं विवेचन पूर्वे एकांतसामान्यवादमां करेलुं बे. । १६ । व्यवहार नय एम कहे वे के, जे वस्तु लोकोना उपयोगमां आवे छे, तेज रहो ! परंतु नही दीवेली ने लोकव्यवहारमां नही यवती एवी वस्तुनी कल्पना करीने फोकट कष्ट सहन करवानी शी जरूर बे ? जे पदार्थ लोकव्यवहारना मार्गमां यावे बे, तेनेज ग्रहण करनारुं प्रमाण मलीशके बे, पण बीजानुं प्रमाण मलतुं नथी. वली अनादिनिधन ने संग्रहनये मानेनुं एवं एक सामान्य कई प्रमाणनुं स्थानक नयी, केमके तेवा मनुजवनो प्रभाव बे, वली सर्वने सर्वदर्शीपणानो प्रसंग आवे बे. । १७ । वल्ली परमा पुलक्षणवाला अने दणदयी एवा विशेषो पण प्रमाणगोचर नथी, केमके तेवरीतनी प्रवृत्तिनो अभाव बे. माटे सर्व लोकोप्रते बाधाविनानुं प्रमाण की प्रसि, केट लेक काले घनार स्थूलपणाने धारण क रनारुं तथा जलादिकने लाववाच्यादिकनी अर्थक्रिया करवामां समर्थ एवं पदार्थस्वरूप पार्मार्थिक ; अने पूर्वोत्तरकाले अनारा एवा तेना