________________
न्तराणां सतामपि निवात् । ४ । तथा सदित्युल्लेखवान्नयः स ह्यस्ति घट इति घट स्वानिमतमस्तित्वक्षम प्रसाधयन् शेषधर्मेषु गनिमीलिकामालम्बते । न चास्य उनयत्वं धर्मान्तराऽतिरस्कारात् । न च प्रमाणत्वं स्याच्छब्देनाऽत्नातित्वात् । ५ । स्यात्सदिति स्यात्कथंचित्सइस्तु इति प्रमाणं । प्रमाणत्वं चास्य दृष्टेष्टाऽबाधितत्वापि बाधकसन्नावाच्च । सर्व हि वस्तु स्वरूपेण सत्पररूपेण चाऽसदित्यमउक्तं । सदिति दिङ्मात्रदर्शनार्थ । अनया दिशा असच नित्यत्वाऽनित्यत्ववक्तव्यत्वाऽवक्तव्यत्वसामान्य विशेषाद्यपि बोहव्यं । इत्थं वस्तुस्वरूपमाख्याय स्तुतिमाह । ययार्थदर्शीत्यादि । ६ । उर्नीतिपथं उनयमार्ग wwwvarwwwwwwwwwwwwwwwwwwww थ्यारूपपणाथी जे, अने तेनुं मिथ्यारूपपणुं तेटलामाटे जे के, तेमां बता एवा पण बीना धोने ते उलवे . । । तथा सत् एवा नल्लेखबानो नय ‘ते घट डे' एवीरीते घटमां पोताना इच्छित एवा अस्तिपणारूप धर्म ने सावतोश्रको बाकीना धर्मोनेविषे अांखामा कान करे जे, तेम तेने ऽनयपणुं नथी, केमके ते बीना धर्मोने कंई तिरस्कारतो नथी, तेम तेने प्रमाणपणुं पण नश्री, केमके ते ' स्यात् ' शब्देकरीने रहित जे. । ५। ‘पदार्थ कयंचित सत् ' ए प्रमाणवाक्य ले; अने तेनुं प्रमाणपणुं तेटनामाटे के, ते प्रत्यद अने परोद एम बन्ने प्रमाणोवमे अबाधित डे, तेम विपदमां बाधकनो सद्भाव ले. सर्व पदार्थ निजरूपे तो जे, अने पररूपे अउतो बे, एम वारंवार कहेवामां आव्युं ले. अहीं जे फक्त सत्' शब्द कहेलो , ते दिग्मात्र देखामवामादे ले, पण तेवीनरी ते असत्पणुं, नित्यपणुं अनित्यपj, वक्तव्यपणुं, अवक्तव्यपणुं तथा सामान्य विशेषादिक पण जाणी लेवा. एवीरीते पदार्थ- स्वरूप देखामी ने हवे 'यथार्थदर्शी' इत्यादिकवमे स्तुति कहे . | ६ । (हे प्रनु!) नयना मार्ग ने तो आपेज दूर कर्यो